________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चुर (स्तेये, चुरादिगण, आत्मने, लट्)
चोरयिष्यते चोरयिष्येते चोरयिष्यन्ते चोरयिष्यसे चोरयिष्येथे चोरयिष्यध्वे
चोरयिष्ये चोरयिष्यावहे चोरयिष्यामहे चुर (स्तेये, चुरादिगण, आत्मने, आशीर्लिङ्)
चोरयिषीष्ट चोरयिषीयास्ताम् । चोरयिषीरन् चोरयिषीष्ठाः
चोरयिषीयास्थाम चोरयिषीध्वम चोरयिषीय चोरयिषीवहि चोरयिषीमहि चुर (स्तेये, चुरादिगण, आत्मने, लुङ्)
अचूचुरत अचूचुरेताम् अचूचुरन्त अचूचुरथाः अचूचुरेथाम्
अचूचुरध्वम् अचूचुरे अचूचुरावहि अचूचुरामहि चुर (स्तेये, चुरादिगण, आत्मने, लुङ्)
अचोरयिष्यत अचोरयिष्येताम् अचोरयिष्यन्त अचोरयिष्यथाः अचोरयिष्येथाम् अचोरयिष्यध्वम्
अचोरयिष्ये अचोरयिष्यावहि अचोरयिष्यामहि चर (गतौ भक्षणेऽपि, भ्वादिगण, परस्मै, लट) चरति चरतः
चरन्ति चरसि
चरथ चरामि चरावः
चरामः चर (गतौ भक्षणेऽपि, भ्वादिगण, परस्मै, लोट्) चरतु
चरताम् चर चरतम्
चरत चरानि चराव
चराम चर (गतौ भक्षणेऽपि, भ्वादिगण, परस्मै, लङ्) अचरत् अचरताम्
अचरन् अचरः अचरतम्
अचरत अचरम्
अचराम
चरथः
चरन्तु
अचराव
For Private and Personal Use Only