________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चुबि (वक्त्रसंयोगे, भ्वादिगण, परस्मै, लुट्) चुम्बिता
चुम्बितारौ चुम्बितारः चुम्बितासि चुम्बितास्थः चुम्बितास्थ
चुम्बितास्मि चुम्बितास्वः चुम्बितास्मः चुबि (वक्त्रसंयोगे, भ्वादिगण, परस्मै, लट्)
चुम्बिष्यति चुम्बिष्यतः चुम्बिष्यन्ति चुम्बिष्यसि चुम्बिष्यथः चुम्बिष्यथ
चुम्बिष्यामि चुम्बिष्यावः चुम्बिष्यामः चुबि (वक्त्रसंयोगे, भ्वादिगण, परस्मै, आशीर्लिङ्) चुम्ब्यात् चुम्ब्यास्ताम्
चुम्ब्यासुः चम्ब्याः
चुम्ब्यास्तम् चुम्ब्यास्त चुम्ब्यासम् चुम्ब्यास्व
चुम्ब्यास्म चुबि (वक्त्रसंयोगे, भ्वादिगण, परस्मै, लुङ्)
अचुम्बीत् अचुम्बिष्टाम् अचुम्बिषुः अचुम्बी: अचुम्बिष्टम् अचम्बिष्ट
अचुम्बिषम् अचुम्बिष्व अचुम्बिष्म चुबि (वक्त्रसंयोगे, भ्वादिगण, परस्मै, लङ्)
अचुम्बिष्यत् अचुम्बिष्यताम् अचुम्बिष्यन् अचुम्बिष्यः अचुम्बिष्यतम् अचुम्बिष्यत
अचुम्बिष्यम् अचुम्बिष्याव अचुम्बिष्याम चुर (स्तेये, चुरादिगण, परस्मै, लट्) चोरयति चोरयतः
चोरयन्ति चोरयसि चोरयथः
चोरयथ चोरयामि चोरयावः
चोरयामः चुर (स्तेये, चुरादिगण, परस्मै, लोट्) चोरयतु चोरयताम्
चोरयन्तु चोरय
चोरयत चोरयाणि
चोरयाम
चोरयतम् चोरयाव
For Private and Personal Use Only