________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गर्ह (कुत्सायाम, भ्वादिगण, आत्मने, लुट्) गर्हिता गर्हितारौ
गर्हितारः गर्हितासे गर्हितासाथे गर्हिताध्वे गर्हिताहे
गर्हितास्वहे गर्हितास्महे गर्ह (कुत्सायाम्, भ्वादिगण, आत्मने, लट्)
गर्हिष्यते गर्हिष्येते गर्हिष्यन्ते गर्हिष्यसे गर्हिष्येथे गर्हिष्यध्वे गर्हिष्ये
गर्हिष्यावहे गर्हिष्यामहे गर्ह (कुत्सायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्) गर्हिषीष्ट
गर्हिषीयास्ताम् गर्हिषीरन् गर्हिषीष्ठाः गर्हिषीयास्थाम् गर्हिषीध्वम्
गर्हिषीय गर्हिषीवहि गर्हिषीमहि गर्ह (कुत्सायाम्, भ्वादिगण, आत्मने, लुङ्)
अगर्हिष्ट अगर्हिषाताम् अगर्हिषत अगर्हिष्ठाः अगर्हिषाथाम् अगर्हिढ्वम्
अगर्हिषि अगर्हिष्वहि अगर्हिष्महि गर्ह (कुत्सायाम, भ्वादिगण, आत्मने, लुङ्)
अगर्हिष्यत अगर्हिष्येताम् अगर्हिष्यन्त अगर्हिष्यथाः अगर्हिष्येथाम् अगर्हिष्यध्वम्
अगर्हिष्ये अगर्हिष्यावहि अगर्हिष्यामहि ग्रह (उपादाने, क्रयादिगण, परस्मै, लट्) गृह्णाति
गृह्णीतः गृह्णन्ति गृह्णासि गृह्णीथः
गलीथ गृह्णामि गृह्णीवः
गृह्णीमः ग्रह (उपादाने, ज्यादिगण, परस्मै, लोट) गृह्णातु गृह्णीताम्
गृहन्तु गृहाण गृह्णीतम
गृह्णीत गृह्णानि गृह्णाव
गृह्णाम
For Private and Personal Use Only