SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७९ जगर्व संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गर्व (दर्प, भ्वादिगण, परस्मै, लिट्) जगर्व जगर्वतुः जगर्वः जगर्विथ जगर्वथः जगर्व जगर्विव जगर्विम गर्व (दर्प, म्वादिगण, परस्मै, लुट्) गर्विता गर्वितारौ गर्वितारः गर्वितासि गर्वितास्थः गर्वितास्थ गर्वितास्मि गर्वितास्वः गर्वितास्मः गर्व (दर्प, भ्वादिगण, परस्मै, लट्) गर्विष्यति गर्विष्यतः गर्विष्यन्ति गर्विष्यसि गर्विष्यथः गर्विष्यथ गर्विष्यामि गर्विष्यावः गर्विष्यामः गर्व (दर्प, भ्वादिगण, परस्मै, आशीर्लिङ्) गया॑त् गास्ताम् गव्यासः गाः गास्तम् गास्त गासम् गास्व गास्म गर्व (दर्प, भ्वादिगण, परस्मै, लुङ्) अगर्वीत् अगर्विष्टाम् अगर्विषुः अगर्वीः अगर्विष्टम् अगर्विष्ट अगर्विषम् अगर्विष्व अगर्विष्म गर्व (दर्प, भ्वादिगण, परस्मै, लङ्) अगर्विष्यत् अगर्विष्यताम् अगर्विष्यन् अगर्विष्यः अगर्विष्यतम् अगर्विष्यत अगर्विष्यम् अगर्विष्याव अगर्विष्याम ग्रसु (अदने, भ्वादिगण, आत्मने, लट्) ग्रसेते असन्ते ग्रससे ग्रसेथे ग्रसध्वे ग्रसे ग्रसावहे ग्रसामहे ग्रसते For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy