________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ग्रन्थ (बन्धने, चुरादिगण, परस्मै, विधिलिङ्) ग्रन्थयेत्
ग्रन्थयेताम् ग्रन्थयेयुः ग्रन्थये: ग्रन्थयेतम्
ग्रन्थयेत ग्रन्थयेयम् ग्रन्थयेव
ग्रन्थयेम ग्रन्थ (बन्धने, चुरादिगण, परस्मै, लिट)
ग्रन्थयाञ्चकार ग्रन्थयाञ्चक्रतुः ग्रन्थयाञ्चक्रुः ग्रन्थयाञ्चकर्थ ग्रन्थयाञ्चक्रथुः ग्रन्थयाञ्चक्र
ग्रन्थयाञ्चकार ग्रन्थयाञ्चकृव ग्रन्थयाञ्चकम ग्रन्थ (बन्धने, चुरादिगण, परस्मै, लुट्)
ग्रन्थयिता ग्रन्थयितारौ ग्रन्थयितारः ग्रन्थयितासि ग्रन्थयितास्थः ग्रन्थयितास्थ
ग्रन्थयितास्मि ग्रन्थयितास्वः ग्रन्थयितास्मः ग्रन्थ (बन्धने, चुरादिगण, परस्मै, लट्)
ग्रन्थयिष्यति ग्रन्थयिष्यतः ग्रन्थयिष्यन्ति ग्रन्थयिष्यसि ग्रन्थयिष्यथ: ग्रन्थयिष्यथ
ग्रन्थयिष्यामि ग्रन्थयिष्यावः ग्रन्थयिष्यामः ग्रन्थ (बन्धने, चुरादिगण, परस्मै, आशीर्लिङ्) ग्रन्थ्यात्
ग्रन्थ्यास्ताम् ग्रन्थ्यासुः ग्रन्थ्यास्तम्
ग्रन्थ्यास्त ग्रन्थ्यासम् ग्रन्थ्यास्व
ग्रन्थ्यास्म ग्रन्थ (बन्धने, चुरादिगण, परस्मै, लुङ्) अजग्रन्थत
अजग्रन्थताम अजग्रन्थन अजग्रन्थः अजग्रन्थतम् अजग्रन्थत अजग्रन्थम् अजग्रन्थाव
अजग्रन्थाम ग्रन्थ (बन्धने, चुरादिगण, परस्मै, लु)
अग्रन्थयिष्यत् अग्रन्थयिष्यताम् अग्रन्थयिष्यन अग्रन्थयिष्यः अग्रन्थयिष्यतम अग्रन्थयिष्यत अग्रन्थयिष्यम् अग्रन्थयिष्याव अग्रन्थयिष्याम
ग्रन्थ्याः
For Private and Personal Use Only