________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
ग (निगरणे, तुदादिगण, परस्मै, लिट्)
जगार जगरिथ
जगार
गृ (निगरणे, तुदादिगण, परस्मै, लुट् )
गरिता
गरासि
गरितास्मि
जगरतुः
जगरथुः जगरिव
गृ (निगरणे, तुदादिगण, परस्मै, लट्)
रिष्यति
गरिष्यसि
गरिष्यामि
अगरिष्यत
अगरिष्यः
अगरिष्यम्
गरितारौ
गरितास्थः
गरितास्वः
गृ (निगरणे, तुदादिगण, परस्मै, आशीर्लिङ्)
गीर्यात
गीर्याः गीर्यासम्
गृ (निगरणे, तुदादिगण, परस्मै, लुङ्)
अगारीत्
अगारीः
अगारिषम्
गृणाति
गुणासि गृणामि
गरिष्यतः
गरिष्यथः
गरिष्यावः
गीर्यास्ताम्
गीर्यास्तम्
गीर्यास्व
गृ (निगरणे, तुदादिगण, परस्मै, लृङ् )
अगरिष्यताम्
अगरिष्यतम् अगरिष्याव
अगारिष्टयम्
अगारिष्टम
अगारिष्व
गृ (शब्दे, क्र्यादिगण, परस्मै, लट्)
गृणीतः
गृणीथः
गणीवः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
जगरुः
जगर
जगरिम
गरितारः
गरितास्थ
गरितास्मः
गरिष्यन्ति
गरिष्यथ
गरिष्यामः
गीर्यासुः गीर्यास्त
गीर्याम
अगारिषुः अगारिष्ट
अगारिष्म
अगरिष्यन्
अगरिष्यत
अगरिष्याम
गृणन्ति
गृणी गृणीमः
१५९