________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली खेल (चलने, भ्वादिगण, परस्मै, लुङ्)
अखेलिष्यत् अखेलिष्यताम् अखेलिष्यन् अखेलिष्यः अखेलिष्यतम् अखेलिष्यत
अखेलिष्यम् अखेलिष्याव अखेलिष्याम खाद (भक्षणे, भ्वादिगण, परस्मै, लट्) खादति खादतः
खादन्ति खादसि खादथः
खादथ खादामि खादावः
खादामः खाद (भक्षणे, भ्वादिगण, परस्मै, लोट) खादतु खादताम्
खादन्तु खाद खादतम्
खादत खादानि खादाव
खादाम खाद (भक्षणे, भ्वादिगण, परस्मै, लङ्) अखादत् अखादताम्
अखाथन् अखादः अखादतम्
अखादत अखादम् अखादाव
अखादाम खाद (भक्षणे, भ्वादिगण, परस्मै, विधिलिङ्) खादेत् खादेताम
खादेयुः खादेः खादेतम्
खादेत खादेयम् खादेव
खादेम खाद (भक्षणे, भ्वादिगण, परस्मै, लिट) चखाद चखादतुः
चखादुः चखादिथ
चखादथुः चखाद चखाद चखादिव
चखादिम खादृ (भक्षणे, भ्वादिगण, परस्मै, लुट्)
खादितारौ खादितारः खादितासि
खादितास्थः खादितास्थ खादितास्मि खादितास्वः खादितास्मः
खादिता
For Private and Personal Use Only