________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अञ्च्यास्तम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अञ्चु (गतिपूजनयोः, भ्वादिगण, परस्मै, लुट्)
अञ्चिता अञ्चितारौ अञ्चितारः अञ्चितासि अञ्चितास्थः अञ्चितास्थ
अञ्चितास्मि अञ्चितास्वः अञ्चितास्मः अञ्चु (गतिपूजनयोः, भ्वादिगण, परस्मै, लट्)
अञ्चिष्यति अञ्चिष्यतः __ अञ्चिष्यन्ति अञ्चिष्यसि अञ्चिष्यथः अञ्चिष्यथ
अञ्चिष्यामि अञ्चिष्यावः अञ्चिष्यामः अञ्चु (गतिपूजनयोः, भ्वादिगण, परस्मै, आशीर्लिङ्)
अञ्च्यात् अञ्च्यास्ताम् अञ्च्यासुः अञ्च्याः
अञ्च्यास्त अञ्च्यासम् अञ्च्यास्व अञ्च्यास्म अञ्चु (गतिपूजनयोः, भ्वादिगण, परस्मै, लुङ्)
आञ्चत् आञ्चिष्टाम् आञ्चिषुः आञ्चीः आञ्चिष्टम् आञ्चिष्ट
आञ्चिषम् आञ्चिष्व आञ्चिष्म अञ्चु (गतिपूजनयोः, भ्वादिगण, परस्मै, लुङ्)
आञ्चिष्यत् आञ्चिष्यताम् आञ्चिष्यन् आञ्चिष्यः आञ्चिष्यतम् आञ्चिष्यत
आञ्चिष्यम् आञ्चिष्याव आञ्चिष्याम अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लट्) अनक्ति अक्तः
अञ्जन्ति अनक्षि अङक्थः
अक्थ अनज्मि अज्वः
अज्मः । अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लोट) अनक्तु अङ्क्ताम
अञ्जन्तु अग्धि अङ्क्तम्
अङ्क्त अनजानि अनजाव
अनकाम
For Private and Personal Use Only