SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चखञ्ज चखञ्जिथ चखञ्ज १४६ खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, विधिलिङ्) खञ्जेताम् खजेतम् खजेव खञ्जेत् खञ्जेः' खञ्जेयम् खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, लिट्) संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली चखञ्जतुः चखञ्जथुः चखञ्जिव खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, लुट् ) खञ्जारौ खञ्जितास्थः खञ्जितास्वः खञ्ज्यात् खञ्ज्याः खञ्जिता खञ्जितासि खञ्जितास्मि खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, लट) खञ्जिष्यतः खञ्जिष्यथः खञ्जिष्यावः खञ्ज्यास्ताम् खञ्ज्यास्तम् खञ्ज्यास्व Acharya Shri Kailassagarsuri Gyanmandir खञ्ज्यासम् खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, लुङ्) अखञ्जिष्टाम् अखञ्जिष्टम् अखञ्जिष्व अखञ्जीत् अखञ्जीः अखञ्जिषम् खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, लुङ्) अखञ्जिष्यत् अखञ्जिष्यताम् अखञ्जिष्यः अखञ्जिष्यतम् अखञ्जिष्यम् अखञ्जिष्याव खञ्जिष्यति खञ्जिष्यसि खञ्जिष्यामि खजि (गतिवैकल्ये, भ्वादिगण, परस्मै, आशीर्लिङ्) For Private and Personal Use Only खञ्जेयुः खञ्जेत खञ्जेम चखञ्जुः चखञ्ज चखञ्जिम खञ्जितारः खञ्जितास्थ खञ्जितास्मः खञ्जिष्यन्ति खञ्जिष्यथ खञ्जिष्यामः खञ्ज्यासुः खञ्ज्यास्त खञ्ज्यास्म अखञ्जिषुः अखञ्जिष्ट.. अखञ्जिष्म अखञ्जिष्यन् अखञ्ज अखञ्जिष्याम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy