________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षिप (प्रेरणे, दिवादिगण, परस्मै, लट्) क्षिप्यति
क्षिप्यतः क्षिप्यन्ति क्षिप्यसि क्षिप्यथः
क्षिप्यथ क्षिप्यामि क्षिप्यावः क्षिप्यामः क्षिप (प्रेरणे, दिवादिगण, परस्मै, लोट्) क्षिप्यतु क्षिप्यताम्
क्षिप्यन्तु क्षिप्य क्षिप्यतम्
क्षिप्यत क्षिप्याणि क्षिप्याव
क्षिप्याम क्षिप (प्रेरणे, दिवादिगण, परस्मै, लङ्) अक्षिप्यत् अक्षिप्यताम्
अक्षिप्यन् अक्षिप्यः
अक्षिप्यतम् अक्षिप्यत अक्षिप्यम् अक्षिप्याव
अक्षिप्याम क्षिप (प्रेरणे, दिवादिगण, परस्मै, विधिलिङ्) क्षिप्येत् क्षिप्येताम्
क्षिप्येयुः क्षिप्ये:
क्षिप्येतम् क्षिप्येत क्षिप्येयम् क्षिप्येव क्षिप्येम क्षिप (प्रेरणे, दिवादिगण, परस्मै, लिट्) चिक्षेप
चिक्षिपतुः चिक्षेपिथ चिक्षिपथुः
चिक्षिप चिक्षेप चिक्षेपिव
चिक्षेपिम क्षिप (प्रेरणे, दिवादिगण, परस्मै, लुट्) क्षेप्ता क्षेप्तारौ
क्षेप्तारः क्षेप्तासि क्षेप्तास्थः
क्षेप्तास्थ क्षेप्तास्मि क्षेप्तास्वः
क्षेप्तास्मः क्षिप (प्रेरणे, दिवादिगण, परस्मै, लट्) क्षेप्स्यति क्षेस्यतः
क्षेप्स्यन्ति क्षेप्स्यसि क्षेप्स्यथः
क्षेप्स्यथ क्षेप्स्यामि क्षेप्स्यावः
क्षेप्स्यामः
चिक्षिपुः
For Private and Personal Use Only