________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षणु (हिंसायाम्, तनादिगण, परस्मै, लट्)
क्षणिष्यति क्षणिष्यतः क्षणिष्यन्ति क्षणिष्यसि क्षणिष्यथः
क्षणिष्यथ क्षणिष्यामि क्षणिष्यावः
क्षणिष्यामः क्षणु (हिंसायाम, तनादिगण, परस्मै, आशीर्लिङ्) क्षण्यात् क्षण्यास्ताम्
क्षण्यासः क्षण्याः क्षण्यास्तम्
क्षण्यास्त क्षण्यासम् क्षण्यास्व
क्षण्यास्म क्षणु (हिंसायाम, तनादिगण, परस्मै, लुङ्)
अक्षणीत् अक्षणिष्टाम् अक्षणिषुः अक्षणीः
अक्षणिष्टम् अक्षणिष्ट अक्षणिषम् अक्षणिष्व
अक्षणिष्म क्षणु (हिंसायाम्, तनादिगण, परस्मै, लुङ्)
अक्षणिष्यत् अक्षणिष्यताम् अक्षणिष्यन अक्षणिष्यः अक्षणिष्यतम अक्षणिष्यत अक्षणिष्यम् अक्षणिष्याव
अक्षणिष्याम क्षणु (हिंसायाम, तनादिगण, आत्मने, लट्) क्षणुते क्षण्वाते
क्षण्वते क्षणुषे क्षण्वे
क्षणुमहे क्षणु (हिंसायाम्, तनादिगण, आत्मने, लोट्) क्षणुताम् क्षण्वाताम्
क्षण्वताम् क्षणुष्व क्षण्वाथस्व
क्षणुध्वम क्षणवै क्षणवावहै
क्षणवामहै क्षणु (हिंसायाम, तनादिगण, आत्मने, लङ्) अक्षणत
अक्षण्वाताम् अक्षण्वत अक्षणुथाः अक्षण्वाथाम् अक्षणुध्वम् अक्षण्वि
अक्षणुवहि अक्षणुमहि
क्षणुध्वे
क्षण्वाथे क्षणुवहे
For Private and Personal Use Only