________________
Shri Mahavir Jain Aradhana Kendra
संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली
कृष विलेखने, भ्वादिगण, परस्मै, लङ्)
अकर्षताम् अकर्षतम
अकर्षाव
अकर्षत
अकर्षः
अकर्षम्
कृष विलेखने, भ्वादिगण, परस्मै, विधिलिङ्ग)
कर्षेताम्
कर्षे म् कर्षेव
चकर्ष
चकर्षिथ
चकर्ष
www.kobatirth.org
कर्षेत
कर्षेः कर्षेयम्
कृष विलेखने, भ्वादिगण, परस्मै, लिट्)
क
कस क्रष्टास्मि
चकृषतुः
चकृषथुः
चकृषिव
कृष विलेखने, भ्वादिगण, परस्मै, लुट् )
करौ
कर्क्ष्यति
कर्क्ष्यस
कमि
-
कृष विलेखने, भ्वादिगण, परस्मै, लट्)
कर्क्ष्यतः
कर्क्ष्यथः
कर्क्ष्यावः
कृष विलेखने, भ्वादिगण, परस्मै, आशीर्लिङ्)
कृष्यात्
कृष्याः
ऋष्टास्थः
कस्वः
अकाक्षत् अकाक्षः अकार्क्षम्
कृष्यास्ताम्
कृष्यास्तम्
कृष्यासम्
कृष्णास्व
कृष (विलेखने, भ्वादिगण, परस्मै, लुङ्)
अकाम्
अकार्ष्टम्
अका
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अकर्षन् अकर्षत
अकर्षाम
कर्षेयुः
क
कर्षेम
चकृषुः
चकृष
कृषिम
कटर:
क्रष्टास्थ
कस्मः
कर्क्ष्यन्ति
कर्क्ष्यथ
कर्क्ष्यामः
कृष्णासुः
कृष्णास्त
कृष्यास्म
अकार्क्षः अकाष्ट
अका
१२३