________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्लिश (उपतापे, दिवादिगण, आत्मने, विधिलिङ्)
क्लिश्येत क्लिश्येयाताम् क्लिश्येरन् क्लिश्येथाः क्लिश्येयाथाम क्लिश्यध्वम
क्लिश्येय क्लिश्येवहि क्लिश्येमहि क्लिश (उपतापे, दिवादिगण, आत्मने, लिट्)
चिक्लिशे चिक्लिशाते चिक्लिशिरे चिक्लिषे
चिक्लिशाथे चिक्लिशध्वे चिक्लिशे चिक्लिशिवहे चिक्लिशिमहे क्लिश (उपतापे, दिवादिगण, आत्मने, लुट्) क्लेशिता
क्लेशितारौ क्लेशितारः क्लेशितासे क्लेशितासाथे क्लेशिताध्वे
क्लेशिताहे क्लेशितास्वहे क्लेशितास्महे क्लिश (उपतापे, दिवादिगण, आत्मने, लट्)
क्लेशिष्यते क्लेशिष्येते क्लेशिष्यन्ते क्लेशिष्यसे क्लेशिष्येथे क्लेशिष्यध्वे
क्लेशिष्ये क्लेशिष्यावहे क्लेशिष्यामहे क्लिश (उपतापे, दिवादिगण, आत्मने, आशीर्लिङ्)
क्लेशिषीष्ट क्लेशिषीयास्ताम् क्लेशिषीरन क्लेशिषीष्ठाः क्लेशिषीयास्थाम क्लेशिषीध्वम
क्लेशिषीय क्लेशिषीवहि क्लेशिषीमहि क्लिश (उपतापे, दिवादिगण, आत्मने, लुङ्) अक्लेशिष्ट अक्लेशिषाताम्
अक्लेशिषत अक्लेशिष्ठाः अक्लेशिषाथाम् अक्लेशिध्वम्
अक्लेशिषि अक्लेशिष्वहि अक्लेशिष्महि क्लिश (उपतापे, दिवादिगण, आत्मने, लुङ्)
अक्लेशिष्यत अक्लेशिष्येताम् अक्लेशिष्यन्त अक्लेशिष्यथाः अक्लेशिष्येथाम अक्लेशिष्यध्वम अक्लेशिष्ये अक्लेशिष्यावहिं अक्लेशिष्यामहि
For Private and Personal Use Only