________________
Shri Mahavir Jain Aradhana Kendra
व्य०
॥२३॥
www.kobatirth.org
| कन्नाम प्रशस्तं वैश्यशूद्रयोः ॥ ३८ ॥ देव्यन्तं द्विजकन्यानां शूद्रायां न विधिः स्मृतः ॥ नामंग - ल्यं च तत्रापि नाम कुर्य्याद्विचक्षणः ॥ ३९ ॥ ओजाक्षरं सदा स्त्रीणां पुरुषस्य समाक्षरम् । | दीर्घमक्षर स्पष्टं यत्न तो वर्जयेत्सुधीः ॥ ४० ॥ अथ दोलायारोहणम् ॥ दोलारोहेर्कभात्पंचशरपञ्चेषु सप्तभैः ॥ नैरुज्यं मरणं कायं व्याधिः सौख्यं क्रमाच्छिशोः ॥ ४१ ॥ धृतिभूपार्क दिग्द न्तप्रमिते शुभवासरे । मृदुक्षिप्रत्र वर्क्षेषु दोलारूढिः शुभा स्मृता ॥ ४२ ॥ अथ ताम्बूलदानदिवसमाह ॥ चरभवमृदुक्षिप्रसद्वारे सत्तिथौ सुधोः । सार्द्धमासइये दद्यात्ताम्बूलं प्रथमं शिशोः | ॥ ४३ ॥ अथ गृहानिः क्रमणदिवसमाह ॥ गमोक्तसमये कुर्य्याच्छिशोन्निः क्रमणं गृहात् ॥ चतुर्थे मासि सूर्य्याद्द दिशाहे पि जन्मतः ॥ ४४ ॥ अथ शिशूनां भूम्युपवेशनम् ॥ पृथ्वीं वराहं विधिवत्प्रपूज्य शुद्धे कुजे पंचममासि वालम् । क्षिप्रभ ु वे सत्तिथिवासराय निवेशयेत्को कटिसूलव
5 ॐ कामिल कि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
100-6108) मल
Sittig 5.1.0 Ditec
र०
||૨૪