________________
Shri Mahavir Jain Aradhana Kendra
व्य०
112211
ॐ- 09- SOG SIS-SMS-C
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| वसेतां दम्पती तत्र वंशनागादिचित्रिते । स्थाने निवृत्तिमैथुन्यौ यावद्रात्रिचतुष्टयम् ॥ २५ ॥ विवाहात् प्रथमे पौधे नापाढे नाधिमासके । श्वश्रू गेहे वसेन्न स्त्री चैत्रे तातगृहे तथा ॥ २६ ॥ अथ सिगमनादिविचारः ॥ ओजे संवत्सरे वध्वा द्विरागमनकर्म न ॥ घटालिमेषगे सूर्ये हा गांशेषु शुभं स्मृतम् ॥ २७ ॥ मृदुध्रुवक्षिप्रचरेपि मूले तिथौ गमोक्ते शुभवासरे च ॥ रवीज्यशुद्धे रुमये वधूनां द्विरागमः शुक्लदले प्रशस्तः ॥ २८ ॥ दक्षिणः संमुखः शुको हिरागमन एव हि । दम्पत्योः सौख्यवृद्धार्थं त्यक्तव्यः सर्वदा बुधैः ॥ २९ रेवत्यादि-मुगान्तं च यावत् तिष्ठति चंद्रमाः ॥ तावच्छुको भवेदन्धः संमुखो दक्षिणोपि सन् ॥ ३० ॥ उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति न भन्नकू येषु दिग्हारभेषु ॥ त्रिविधमिह सितस्य प्रोच्यते संमुखत्वम् । मुनिभिरुदय | एव त्यज्यते तत्र चनात् ॥ ३१ ॥ काश्यपेषु वसिष्ठेषु भृग्वन्त्र्यांगिरसेषु च । भारद्वाजेषु वात्सेषु
For Private and Personal Use Only
CONCEPT19-2482) 1921133-193
२०
॥१८॥