________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्य० ॥१६॥
&06 .11.dot.com
-9-CEBSI.o-9.co.it
वाञ्छितप्रतिबंधकृत् ॥ शुक्ले वाञ्छिसिद्धिः स्याद्रव्यलाभः शुभप्रदः । ५५ ॥ हितीया च - तृतीया च पंचमो सप्तमी तथा दशम्येकादशो चैव द्वादशो च तथैव च ॥५६॥ एता अतिप्रशस्ताः स्यु दीक्षाग्रहणकर्मणि ॥ षष्ठी च नवमी चैव तथा चान्या धमाःस्मृताः ॥ ५७ ॥ अथ नक्षत्रशुद्धिः ॥ स्थिरः मृगशोर्षे च तथा चित्रानुराधयोः पोष्णे च वसुभे चैव दीक्षाकर्म प्रशस्यते ॥ ५८॥ कुजार्कजौ परित्यज्य सुमुहूत्तें शुभोदये ॥ ताराचन्द्रानुकूले च मन्त्रग्रहणमुच्यते ॥५९॥ चन्द्रसूर्यग्रहे चैव सिद्धिक्षेत्रे सरालये॥ प्रोक्तमेतत्त दीक्षायां सधोभिन्नैव चिन्तयेत ॥६॥ अथ मैत्रीकरणदिवसमाह ॥ पुष्येन्दुमित्रभाग्येषु द्वादश्यां शुभवासरे अष्टम्यां वा स्थिर लग्ने मैत्रीकरणमुत्तमम् ॥ ६१ ॥ इति खौआल कुलानन्द चन्दननन्दनोपाध्यायसुत श्री भानादेवज्ञ विरि| चिते व्यवहारस्त्ने कृष्यादिप्रकरणम् ॥३॥ S. S. J. ॥ गृहस्थानां परो धर्मः पाणिग्रहणमेव
.
ma.or-56--?
॥६॥
to
For Private and Personal Use Only