________________
( १५९ )
तीर्थंज्ञानं स्वर्गिणोनोपकुर्युः सत्वानित्यं साधुसा र्थो यथोच्चैः । धर्माधर्म प्रेरणावारणाभ्या म र्थानर्थी साधयन्बाधयं ॥ २ ॥ साधूपदेश तः सर्वोधर्ममार्गः प्रवर्तते । विनातुसा धुभिः सर्वातद्वार्ता विनिवर्तते ॥ ३ ॥ दर्शनं बोधश्र रणं मुनिभ्योनापरंमतं । त्रयाञ्चनापरं पूज्यं कथं पूज्यानसाधवः ॥ ४ ॥ क्वचित्त्यं द्वयंवा पिदर्शनार्थोद्यमः क्वचित् । प्रायोन निर्गुणो लिङ्गीस्तुत्यः सर्वस्ततस्तां ॥ ५ ॥ चित्रेपिलि खितोलिंगी वंदनीयो विपश्चिता । निश्चेतः किम्पुनचितं दधानो जिनशासने ॥ ६ ॥ ना नारूपाणि कर्माणि विचित्राश्चित्तवृत्तयः । मं दापिबहिर्वृत्या विमलाश्चेतसापुनः ॥ ७ मनसावचसादृष्टं कायेनापि समर्ज्यत । प्रात्म नीनंजनः सर्वं कथंचनकरोत्यतः ॥ ८ ॥ तस्मा न्महांतो गुणमाददंतु दोषानशेषानपिसंत्यजं सु । गृह्णति दुग्धजलमुत्सृजति हंसाः स्वभावः सनिजः श्रुचीनाम् ॥ ९ ॥ गृन्नामापिनामेह कुर्वन्नामादिकंपुनः । जिनस्य मन्येमान्यः स्या तक्तानां स्वनावतः ॥ १० ॥ लेखवाहोपि भूपस्य स्वामितैर्नियुक्तकैः । मान्यते निर्गु णोप्येवं लिंगी जिनमतप्रियैः ॥ ११ ॥ सर्वज्ञो हृदयेयस्य वाचिसामयिकंकरे । धर्मध्वजो जग ज्ज्येष्ठोग्रामणीर्गुणिनामसौ ॥ १२ ॥ नसंति