________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्राक्कथन]
हिन्दीभाषाटीकासहित में स्पष्टरूप से दिया गया है। आगमोदयसमिति द्वारा मुद्रित श्रीसमवायांग सूत्र के पृष्ठ १२५ पर विपाकश्रुत में प्रतिपादित विषय का जो निर्देश किया गया है, वह निम्नोक्त है
से किं तं विवागसुय? विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ । से समासो दुविहे पएणत्ते, तंजहा-दुहविवागे चेव सुहविवागे चेव । तत्थ णं दस दुहविवागाणि दस सुहविवागाणि । से किं तं दुहविवागाणि ? दुहविवागेसु णं दुहविवागाणां नगराइ उज्जाणाई चेइयाई वणखएडा रायाणो अम्मापियरो समोसरणाइ धम्मायरिया धम्मकहानो नगरगमणाई संसारपबन्धे दुहपरम्परायो य आघविज्जन्ति । से तं दुहविवागाणि । से किं तं सुहविवागाणि ? सुहविवागेस सुहविवागाणं नगराइ उज्जाणाईचेइयाई वणखण्डा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाअो इहलोइयपरलोइयइड्ढिविसेसा भोगपरिच्चाया पयज्जाओ सुयपरिग्गहा तवोवहाणाई परियागा पडिमानो संलेहणाओ भत्तपञ्चकवाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाया पुणबोहिलाहा अन्तकिरियाना य आघविज्जन्ति । दुहविवागेसु णं पाणाइबायलियवयणचोरिक्ककरणपरदारमेहुणससंगयाए महतिव्वकसायई दियप्पमाययावप्पोयअसुहज्भवसाणसंचियाणं कम्माणं पावगाणं पावअणुभागफलविवागा णिरयगतितिरिक्खजोणिबहुविहवसणसयपरंपरापब द्वाणं मणुयत्ते वि आगयाणं जहा पावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविणासनासाकन्नु गुटकरचरणनहच्छेयणजिब्भछेयणअंजणकडग्गिदाहगयचलणमलणफालणउल्लंबणसूललयालउडलटिभंजणतउसीसगतत्ततेलकलकलअहिसिंचणकुभीपागकंपणथिरबंधणवेहबज्झकत्तणपतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोचमाणि बहुविविहपरंपराणुबद्धा ण मुञ्चन्ति पावकम्मवल्लीए अवेइत्ता हु णत्थि मोक्खो । तवेण धिइधणियबद्धकच्छेण सोहणं तस्स वा वि हुज्जा; एत्तो य सुहविवागेसु णं सीलसंजमणियमगुणतयोवहाणेसु साहूसु सुविहिएसु अणुकंपासयप्पभोगतिकालमइविसुद्धभत्तपाणाई पयमणसा हियसुहनीसेसतिव्बपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाई जह य निवत्तेति. उ बोहिलाभं जह य परित्तीकरेंति नरनरयतिरियसुरगमणविपुलपरियट्टअरतिभयविसायसोगमिच्छत्तसेजसंकडं अन्नाणतमंधकारचिविखल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अगाइय अणवदग्गं संसारसागरमिणं जह य णिबंधंति आउगं सुरगणेसु जह य अणुभवन्ति सुरगणविमाणसोक्खाणि अणोवमाणि ततो य कालन्तरे चुाणं इहेब नरलोगमागयाणं अाउवपुपुरणरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा पित्तज सय
For Private And Personal