________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथम अध्याय ]
हिन्दी भाषा टीका सहित।
[५५७
मूल :- 'एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं हत्थिसीसे णाम णगरे होत्था, रिद्धः। तस्स णं हथिसोसस नगरस्त बहिया उत्तरपुरस्थिमे दिसी भागे पुप्फकरंडए णामं उज्जाणे होत्था, सव्वोउय० । तत्थ णं कयवणमालपियस्स जक्खस्स जक्खायतणे होत्था, दिव्वे । तत्थ णं हथिसीसे णगरे अदीणसत्तु नाम राया होत्या, महया० । तस्स णं अदीणसत्त स्स रगणो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था । तते णं सा धारिणीदेवी अन्नया कयाइ तंसि तारिमगंसि वासभवणंसि सीहं सुमिणे जहा मेहजम्मणं तहा भाणियव्वं । सुवाहुकुमारे जाव अलंभोगसमत्थं० यावि जाणेति जाणित्ता अम्मापिपगे पंच पासायवडिंसगसयाई काति, अब्भुग्गय० भवणं०, एवं जहा महब्बलस्स रगणो, णवरं पुष्फचूलापायोक्खाणं पंचएहं रायवरकरणगसयाणं एगदिवसेणं पाणिं गेएहार्वति, तहेव पंचसइयो दाओ जाव उप्पिं पासायवरगते फुट्ट० जाव विहरति ।
पदार्थ-एवं खलु -इस प्रकार निश्चय ही । जम्बू!- हे जम्बू ! । तेणं कालेणं तेणं समएणं - उस काल और उस समय । रिद्ध०-ऋद्ध -भवनादि के आधिक्य से युक्त, स्तिमित-स्वचक्र और परचक्र के भय से रहित तथा समृद्ध - धन, धान्यादि से परिपूर्ण । हस्थितीसे - हस्तिशीर्ष । णाम-नाम का । णगरे-नगर होत्था-था। तस्स णं-उस । हथिसोसस्स - हस्तिशीष । णगरस्स-नगर के । बहिया–बाहिर । उत्तरपुरस्थिमे - उत्तरपूर्व । दिसोभागे-दिशा के मध्य भाग में अर्थात् ईशान कोण में। पुष्करंडएपुष्पकरण्डक । णाम- नाम का । उज्जाणे-उद्यान । होत्या-था, जो कि । सव्वोउय० - सर्व ऋतुओं में होने वाले फल, पुष्पादि से युक्त था । तत्थ णं- वहां । कयवणमालपियस्स- कृतवनमालप्रिय । जक्खस्स - यक्ष का। अक्खायतणे - यक्षायतन-स्थान । होत्या - था, जो कि । दिव्वे०-दिव्य अर्थात् प्रधान एवं परम सुन्दर था । तत्थ णं-उस । हथिसीसे - हस्तिशीष । णगरे नगर में। अदीणसत्त - अदीनशत्रु । णामं - नाम का । राया - राजा । होत्था-था, जो कि । महया०-हिमालय आदि पर्वतों के समान महान् था। तस्स णं-उस । अदीणसत्त स्स-अदीनशत्र । रराणो-राजा की । धारिणीपामोक्ख-धारिणीप्रमुख अर्थात् धारिणी है प्रधान जिन में ऐसी। देवीसहस्सं - हजार देवियें रानियें। ओरोहे यावि होत्या- अन्तःपुर में थीं । तते णं तदनन्तर। सा -- वह । धारिणी-धारिणी । देवी- देवी । अन्नया - अन्यदा । कयाइ-कदाचित् । तंलि उस । तारिसगंसि-तादृश-- राजोचित । वासभव
(१ छाया एवं खलु जम्बू : ! तस्मिन् काले तस्मिन् समये हस्तिशीष नाम नगरमभूत्, श्रद्धः । तस्माद हस्तिशीर्षाद् नगराद बहिरुत्तरपौरस्त्ये दिग्भागे पुष्पकरंडक नाम उद्यानमभूत् , सर्वतु । तत्र कृतवनमाल प्रियस्य यक्षस्य यक्षायतनमभूत् . दिव्यम् । तत्र हस्तिशीर्षे नगरे अदीनशत्रुर्नाम राजाऽभूत्, महता० । तस्यादीनशत्रोः राज्ञः धारिणीप्रमुखं देवीसहस्रम्, अवरोधे चाप्यभवत् । ततः सा धारिणी देवी अन्यदा कदाचित् तस्मिन् तादृशे वासभवने सिंहं स्वप्ने यथा मेघजन्म तथा भणितव्यम् । सुबाहुकुमारो यावत् अलभोगसमर्थ० चापि जानीत: ज्ञात्वा अम्बापितरौ पञ्च प्रासादावतंसकशतानि कारयत:, अभ्युद्गत०, भवनमः । एवं यथा महाबलस्य राश: नवरं पुष्पचूलाप्रमुखाणां पंचानां राजवरकन्याशतानामे कदिवसे पाणिं ग्राहयतः । तथैव पंचशतको दायो यावद् उपरि प्रासादवरगतः स्फुट० यावद् विहरति ।
For Private And Personal