________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३०] श्री विपाक सूत्र
[दशम अध्याय श्री गौतम स्वामी की जिज्ञासापूर्ति के लिए श्रमण भगवान् महावीर स्वामी ने जो कुछ फरमाया, अब सूत्रकार निम्नलिखित सूत्र में उसका वर्णन करते हुए कहते हैं
मल:- एवं खलु गोतमा ! तेणं कालेणं २ इहेब जम्बुद्दीवे दीवे भारहे वासे इन्दपुरे णामणगरे होत्था। तत्थ णं इददत्ते राया पुढवीसिरी णामं गणिया। वएणश्रा । तते णं सा पढवीसिरी गणिया इंदपुरे णगरे बहवे राईसर० जाव प्पभियो चुरणप्पप्रोगेहि य जान अभियोगित्ता उरालाई माणुसभोगभोगाई भुजमाणी विहरति । तते णं सा पुढवीसिरी गणिया ऐयकम्पा ४ सुबहुं पावं कम्मं समज्जिणित्ता पणतीसं वाससताई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं० णेरइयत्ताए उववन्ना । सा णं तो उवट्टित्ता इहेव वद्धमाणे णगरे धणदेवस्स सत्थवाहस्स पियंगू-मारियाए कुच्छिसि दारियत्ताए उववन्ना । तते णं सा पियंगू भारिया णवण्हं मासाणं बहुपडिपुरणाणं दारियं पयाया। नाम अंजूसिरी। सेसं जहा देवदताए । तते णं से विजए राया आसवा० जहे। वेसमणद तहेव अंजु पासति, णवरं अप्पणो अट्ठाए वरेति जहा तेतली, जाव अंजए दारियाए सद्धि उप्पि जाव विहरति ।
पदार्थ-एवं खलु-इस प्रकार निश्चय ही । गोतमा! हे गौतम ! । तेणं कालेणं २-उस काल तथा उस समय । जंबुद्दीवे- जम्बूद्वीप नामक | दीवे-द्वीप के अन्तर्गत । भारहे वासे-भारत वर्ष में । इंदपरे-इन्द्रपुर । णाम-नामक । णगरे होत्था- नगर था। तत्थ णं-वहां पर । इददत्ते- इन्द्रदत्त नामक । गया - राजा था । पुढविसिरी-पृथिवीश्री । णाम-नाम की। गणिया -गणिका-वेश्या थी। वराणो.वर्णक-वर्णनप्रकरण पूर्ववत् जानना चाहिये । तते - तदनन्तर । सा-वह । पुढविसिरी-पृथिवीश्री । गणिया-गणिका । इद पुरे-इन्द्रपुर। णगरे - नगर में । बहवे-अनेक । राईसर०-राजा-नरेश, ईश्वर – ऐश्वर्य युक्त । जाव – यावत् । प्पभियो- सार्थवाह-यात्री व्यापारियों का मुखिया अथवा संघनायक प्रभृति -आदि लोगों को । चुराणप्प योगेोहे य -चूर्णप्रयोगों से । जाव -यावत् । अभिागित्ता- वश में कर के । उरालाई-उदार – प्रधान। माणुसभागभोगाई- मनुष्यसम्बन्धी विषय भोगों का | भुजमाणीउपभोग करती हुई । विहरति-समय व्यतीत कर रही थी। तते णं -- तदनन्तर । सा - वह । पुढविसिरी
(१) छाया-एवं खलु गौतम ! तस्मिन् काले २ इहैव जम्बूद्वीपे द्वीपे भारते वर्षे इन्द्रपुर नाम नगरमभूत् । तत्रेन्द्रदत्तो राजा। पृथिवीश्रीः नाम गणका । वर्णकः । ततः सा पृथिवीश्री: गणिका, इन्द्रपुरे नगरे बहून् राजेश्वर ० यावत् प्रभृतीन् चूर्णप्रयोगश्च यावद् अभियोज्य उदारान् मानुषभोगभोगान् भुजाना विहरति । ततः सा पृथिवीभी: गणिका एतत्कर्मा ४ सुबहु पार कर्म समज्यं पंचत्रिंशत् वर्षशतानि परमायुः पालयित्वा कालमासे कालं कृत्वा षष्ठयां पृथिव्यामुत्कर्षेण नैरयिकतयोपपन्ना । सा तत उदृत्येहैव वर्धमाने नगरे धनदेवस्य सार्थवाहस्य प्रियंगू--भार्यायाः कुक्षौ दारिकातयोपपन्ना । तत: सा प्रियं गू भार्या नवसु मासेषु बहुप्रतिपूर्णेषु दारिका प्रजाता। नाम अंजू . शेवं यथा देवदत्तायाः । ततः स विजयो राजा अश्ववाह नेकया यथैव वै श्रमणदत्तः, तथैवांजू पश्यति । केवलमात्मनोऽर्थाय वृणीते । यथा तेतलिः । यावद् अंज्वा दारिकया सार्द्धमुपरि यावद् विहरति ।
For Private And Personal