________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नवम अध्याय ]
हिन्दी भाषा टीका सहित ।
[ ५१३
मूल - ' तते गं तीसे देवदत्ताए देवीए अन्नया कयाइ पुञ्चरत्तावरतकालसमयंसि कुडुबजागरियं जागरमाणीए इमे एयारूवे अज्झत्थिए ५ समुपज्जिथा - एवं खलु पूसणंदी राया सिरी देवीए माइभत्ते समाणे जाव विहरात । तं एएणं वक्खेवेणं नो संचाएमि श्रहं पूर्णदिणा रणा सद्धिं उरालाई माणुस्सगाईं भोग भोगाइ भुजमाणी विहरित्तए । तं सेयं खलु ममं सिरिं देत्रिं अग्निध्य प्रागेण वा सत्यप्ययोगेण वा विसप्प योगेण वा जोवियाओ चवरोवेत्ता पूर्णदिणा रण्णा सद्धिं उरालाई माणुस्सगाई' भोग भोगाइ भुजमाणीए विहरिसए, एवं संपेहेति २ सिरीए देवीए अन्तराणि य ३ पडिजागरमाणी २ विहरति । तते णं सा सिरी देवी अन्नया कयाति मज्जाविया विरहियसय णिज्जंसि सुहपत्ता जाया यावि होत्था । इमं च गं देवदत्ता देवा जेणेव सिरीदेवी तेणेत्र उवागच्छति २ सिरि देवि मज्जावियं विरहियसयणिज्जंनि सुहृप्पसुतं पासति २ दिसालोयं करेति २ जेणेव भत्तघरे तणेव उवागच्छ २ लोहदंडं परामुपति २ लोहदंड तावेति २ तत्तं समजोतिभूतं फुल्लं किं सुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवागच्छर २ सिरीए देवीए प्रवासि पक्खिवेति । तते सा सिरी देवी महता २ सद्द ेण श्रारसित्ता कालधम्मुणा संजुत्ता । तते गं तसे सिरी देवीए दासचेडिओ आरसियसद्द सोच्चा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छन्ति २ देवदत्तं देवं ततो वक्कममाणि पासंति । जेणेव सिरी देवी तेणेव उवा
Acharya Shri Kailashsagarsuri Gyanmandir
(१) छाया - ततस्तस्या: देवदत्ताया देव्या अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्ब - जागरिकां जाग्रत्याश्रयमेतद्रूपः आध्यात्मिकः ५ समुदपद्यत एवं खलु पुष्यनन्दी राजा श्रिया देव्या मातृभक्तः सन् यावद् विहरति, तदेतेनावक्षेपेण नो संशक्नोम्यहं पुष्यनन्दिना राज्ञा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुजाना विहतुम् । तच्छ्रयः खलु मम श्रियं देवीमग्निप्रयोगेण वा शस्त्रप्रयोगेण वा विषप्रयोगेण वा जीविताद् व्यवरोप्य पुष्यनन्दिमा राजा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुजानाया विहतुम् । एवं संप्र ेक्षते २ श्रिया देव्या अन्तराणि च ३ प्रतिजाग्रती २ विहरति । ततः सा श्रीदेवी अन्यदा कदाचित् मज्जिता विरहितशयनये सुखप्रसुप्ता जाता चाप्यभवत् । इतश्च देवदत्ता देवी यत्रैव श्रीदेवी तत्रैवोपागच्छति २ श्रियं देवीं माज्जतां त्रिरहितशयनीये सुखप्रसुप्तां पश्यति २ दिशालोकं करोति २ यत्रैव भक्तगृहं तत्रैवोपागच्छति २ लोहदंडं परामृशति २ लोहदडं तापयति २ तप्तं ज्योतिः समभूतं फुल्लकिंशुकसमानं संदंशकेन गृहीत्वा यत्रैव श्रीदेवी तत्रैवोपागच्छति २ श्रिया देव्या पाने प्रक्षिपति । ततः सा श्रीदेवा महता २ शब्देनारस्य कालधर्मेण संयुक्ता तत - स्तस्याः श्रियो देव्याः दासचेट्यः श्रारसितशब्दं श्रुत्वा निशम्य यत्रैव श्रीदेवी तत्रैवोपागच्छात २ देवदत्तां देवों ततोऽप्रक्रामन्तीं पश्यति । यत्र श्रादेवी तत्रैवोपागच्छन्त २ श्रियं देवीं निष्प्राणां निश्च ेष्टां जीवविप्रहीणपश्यन्ति २, हा हा अहो ! कार्यमिति कृत्वा रुदत्य : २ यत्रैव पुष्यनन्दी राजा तत्रैवोपागच्छन्ति २ पुष्यनंदिराज मेवमवदन् - एषं खलु स्वामिन् ! श्रीदेवी देवदत्तया देव्या अकाले एव जीविताद् व्यपरोपिता ।
4
--
(२) टीकाकार भयदेवसूरि मज्जाविया के स्थान पर मज्जावीया ऐसा पाठ मान कर उस का अर्थ पीतमद्या अर्थात् जिस ने शराब पी रखी है - ऐसा करते हैं ।
For Private And Personal