________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०४]
श्री विपाक सूत्र -
[नवम अध्याय
उस के लिये स्वीकृति देना आदि का वर्णन किया गया है। अब सूत्रकार देवदत्ता से सम्बन्ध रखने वाले अग्रिम वृत्तान्त का वर्णन करते हैं -
मूल-'तते णं से दचे गाहावती अन्नया कयाह सोहणंमि तिहिकरणदिवसणक्खत्तमुहत्त सि विउलं असणं ४ उक्खडावेति २ मित्तनाति० आमंतेति । एहाते जाव पायच्छित्त सुहासणवरगते तेणं मित्त० सद्धि संपरिखुड़े तं विउलं असणं ४ आसादेमाणे ४ विहरति । जिमियमुत्तत्तरागते आयंते ३ तं मित्तणाइ० विउलेणं पुष्कवत्थगंधमल्लालंकारेणं सरकारेति २ सम्माणेई २ देवदत्तं दारियं एहायं जाव विभूसियसरीर पुरिससहस्सवाहिणि सीयं दुरूहेति २ सुबहमित्त० जाव सद्धि संपरिवड़े सबिड्ढीए जाव नाइयरवेणं रोहीडगं णगरं मझमझेणं जेणेव वेसमणरएणो गिहे जेणेव वेसमणे राया तेणेव आगच्छति २ बरयल. जाव वद्धावेति २ वेसरणरएणो देवदत्तं दारियं उवणोतं पासित्ता हतुट्ठ० विउलं असणं ४ उवाखडावेति २ मित्तनाति० आमंतेति जाव सक्कारेति २ सम्पाणेइ २ पूमणदिकुमारं देवदत्त दारियं च पट्टयं दुरूहेति २ सेयापीतेहि कल सेहिं मज्जावेति २ वरनेवत्थाई करेति २ अग्गिहामं करेति । पूसणंदिकुमारं देवदत्ताए पाणिं गेएहावेति । तते णं से वेसमणदत्ते राया पूमणं दिस्स कुमारस्स देवदताए सबिडढीए जाव रवेणं महया इड्ढीमककारसमुदएणं पाणिग्गहणं कारवेति २ देवदत्ताए अम्मापियरो मित्त० जाव परियणं च विउलं असणं ४ वत्थगंधमल्लालंकारेण य सक्कारेति २ सम्माणेइ.२ पडिविसज्जेति ।
पदार्थ-तते णं-तदनन्तर । से-वह । दत्त -दत्त । गाहावती-गाथापति- गृहपति । अन्नया-अन्यदा। कयाइ-कदाचित् । सोहसि-शुभ । तिहि -तिथि । करण -करण। दिवसदिवस-दिन । णवत्त नक्षत्र, और । मुहुत्त सि - मुहूर्त में । विउल-विपुल । असणं ४ - अशनादिक ।
(१) छाया ततः स दत्तो गाथापतिः अन्यदा कदाचित् शोभने तिथिकरणदिवस नक्षत्रमुहूर्ते विपुल-- मशनं ४ उपस्कारयति २ मित्रज्ञाति, आमंत्रयति । स्नातो यावत् प्रायश्चित्तः सुखासनवरगतः तेन । साई संपरिवृतः तद्विपुलमशनं ४ आस्वादयन् ४ विहरति । जिमितभुक्तोत्तरागत: आचान्तः ३ तं मित्रज्ञाति० विपुलेन पुष्पवस्त्रगंधमाल्यालंकारेण सत्कारयति २ सन्मानयति २ देवदत्ता दारिकां स्नातां यावद् विभूषितशरीरां पुरूषसहस्रवाहिनी शिविकामारोहयति २ सुबहु मित्र० यावत् साद्ध संपरिवृतः, सर्वर्द्धया यावद् नादितरवेण रोहीतकं नगरं मध्यमध्येन यत्रैव वैश्रमण राजस्य गृहं यत्रैव वैश्रमणो राजा तत्रैवोपागच्छति २ करतल. यावद् वर्धयति २ वैश्रमणराजाय देवदत्तां द्वारिकामुपनयति । ततः स वैश्रमणो राजा देवदत्तां दारिकामुपनीतां दृष्ट्वा हृष्टतुष्ट० विपुलमशनं ४ उपस्कारयति २ मित्रज्ञाति० आमंत्रयति यावत् सत्कारयति • सम्मानयति २ पुष्यनन्दिकुमारं देवदत्तां दारिकां पट्टनारोहयति २. श्वेतर्णतः कलशर्मज्जयति २ वरनेपथ्यौ करोति २ अग्निहोम करोति । पुष्यनन्दिकुमार देवदत्तायाः पाणिं ग्राहयति । ततः स वैश्रमणो राजा पुष्यनन्दिना कुमारस्य देवदत्तायाः सवंर्द्धया यावद् रवेण महता ऋद्धि सत्कारसमुदयेन पाणि ग्रहणं कारयति २ देवदत्ताया अम्बापितरौ मित्र. यावत् परिजनं च विपुलमशन ४ वस्त्रगन्धमाल्यालकारेण च सत्कारयति २ प्रति विसृजति ।
(१) सेयापीरहि - त्ति रजतसुवर्णमय इत्यर्थः । वृत्तिकार:)
For Private And Personal