________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हिन्दी भाषा टीका सहित ।
Acharya Shri Kailashsagarsuri Gyanmandir
नवम अध्याय ]
[ ४९९
द्वाणिज्जे पुरिसे सहावेति सद्दावित्ता एवं वयासी -- गच्छह णं तुब्भे देवाणुप्पिया ! दत्तस्स धूयं कह सिरी अयं देवदत्तदारियं पूसणं दिस्स जुवरण्णो भारयत्ताए वरेह, जह विय सा सयरज्जसुक्का । तते गं ते श्रभितरट्ठाणिजा पुरिसा वेसमणरणा एवं वृत्ता समाणा हट्टतुट्ठा करयल० जाव एयमट्ठ पडिसुर्णेति २ एहाया जाव सुद्धप्पवेसाई वत्थाई पवरपरिहिया जेणेव दत्तस्स गिहे तेणेव उवागया । तते गं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासति, पासिता तु आसणा भुट्ट ेति २ सत्तट्ठपयाई अब्भुग्गते आसणेणं उवनिमंतेति, उबनिमंतिता ते पुरिसे सत्ये बीसत्थे सुहासणवरगते एवं वयासी - सदिसंतु गं देवाप्पिया ! किमागमणपच्योयणं १, तते गं ते रायपुरिसा दत्तं सत्थवाहं एवं वयामी - अम्हे णं देवाप्पिया ! तव धूयं कण्हसिरीअत्तयं देवदत्तं दारियं पूसणंदिस्त जुवरण्णो मारियत्ताए वरेमो, तं जति जाणासि देवापिया ! जुत्तं वा पत्तं वा सलाडणिज्जं वा सरिमो वा संजोगो, ता दिज्जउ गं देवदत्ता पूर्णदिस्त जुवरण्णो भण देवाप्पिया ! किं दलयामी सुक्कं ?, तते गं से दत्ते ते रिट्ठाणिज्जे पुरिसे एवं वयासी - एतं चेत्र णं देवाणुपिया ! मम सुक्कं जं गं वे समयदत्ते राया ममं दारियाणिमिचेणं अणुगिरह, ते ठाणेज्जपुरि से विउलेणं पुष्पवत्थगंधमल्लालंकारेणं सक्कारेति २ पडिबिसज्जेति । तते गं ते ठाणेज्जपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छन्ति २ वेऩमणस्स रणो एतमट्ठ निवेदेंति ।
I
पदार्थ - तते जं- तदनन्तर । से - वह । वेसमणे - वैश्रमण । राया - राजा । श्रस्वाहणियाओ - श्रश्ववाहनिका - अश्वक्रीडा से । पडिणियते समाणे - प्रतिनिवृत्त हुआ अर्थात् वापिस लौटा हुआ । श्रभितरट्ठाणिज्जे - अभ्यन्तरस्थानीय - निजी नौकर, खास आदमी अथवा नज़दीक के सगे सम्बन्धी दारिकां पुष्पनन्दिनो युवराजस्य भार्यातया वृणीध्वम् । यद्यपि च सा स्वराज्यशुल्का । ततस्ते अभ्यन्तरस्थानीया: पुरुषाः वश्रमणराजेन एवमुक्ताः सन्तः हृष्टतुष्टाः करतल० यावदेतमर्थं प्रतिशृण्वंति २ स्नाताः यावत् शुद्धप्रवेश्यानि वस्त्राणि प्रत्ररपरिहिताः यत्रैव दत्तस्य गृहं तत्रैवोपागताः । ततः स दत्तः हस्तान्
यतः पश्यति, दृष्ट्वा दृष्टष्टः श्रासनादभ्युत्तिष्ठति सप्ताष्टपदानि श्रभ्युद्गतः श्रासनेनोपनिमंत्रयति उपनिमंत्र्य तान् पुरुषानास्वस्थान्' विस्वस्थान् सुखासनवरगतान् एवमवादीत् - संदिशन्तु देवानुप्रिया ! किमागमन प्रयोजनम् १, ततस्ते राजपुरुषा दत्तं सार्थव। हमे मवादिषुः वयं देवानुप्रिय ! तव दुहितरं कृष्णश्रिय श्रात्मजां देवदत्तां दारिकां पुष्यनन्दिनो युवराजस्य भार्यातया वृणीमहे, तद् यदि जानासि देवानुप्रय ! युक्तं वा पात्रं वा श्लाघनीयं वा सदृशो वा संयोगः, तदा दीयतां देवदत्ता पुष्यनन्दिने युवराजाय १, भण देवानुप्रिय ! किंदापयामः शुल्कम् ?, ततः स दत्तस्तानभ्यन्तर स्थानीयान् पुरुषानेवमवदत् एतदेव देवानुप्रिया ! मम शुल्कं यद् वैश्रमणदत्तो राजा मां दारिकानिमित्तेनानुगृह्णाति । तान् स्थानीयपुरुषान् विपुलेन पुष्पवस्त्रगंधमाल्यालंकारेण सत्कारयति २ प्रतिविसृजति । ततस्ते स्थानीयपुरुषाः यत्रैत्र वैश्रमणो राजा तत्रैवोपागच्छते २ वैश्रमण। य राज्ञ एनमर्थं निवेदयन्ति ।
(१)
स्वस्थान् - स्वास्थ्यं प्राप्तान् गतिजनितश्रमाभावात् । विस्वस्थान - विशेषरूपेण स्वास्थ्य मधिगतान् संक्षोभाभावात् सुखासनवरगतान् - सुखेन सुख या श्रासनवरं गतान् ।
For Private And Personal