________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टम अध्याय ]
हिन्दी भाषा टीका सहित ।
(४३३
मंगरे हत्था । मित्ते राया । तस्स गं मित्तस्स सिरीए नामं महाणसिए होत्था । हम्पिए जाव दुष्पडियाणंदे | तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउथियाय दिन्नभतिभत्तवेयणा कल्लाकुल्लि बहवे सहमच्छा य जाव पडागातिपडागे य अए य जाव महिसे यतित्तिरे य जाव मयूरे य जीविताओ ववरोवेंति ववशेवेत्ता सिरीयस्स महासिस्स उवर्णेति । अन् य से बहवे तित्तिरा य जाव मऊरा य पंजरंसि सनिरुद्धा चिट्ठ' ति
I
यह पुरसादिन्नभतिभत्तवेयणा ते बहवे तित्तिरे य जाव मऊरे य जीवन्ते चेव निष्पंखेति निष्खेत्ता सिरीयस्स महाणसियस्स उवसेंति । तते गं से सिरीए महाणसिए बहू जलयरथलयरखहयराणं मंसाई कप्पणीकप्पियाई करेति, तंजहा सरहखंडियाणि य वट्ट - दीर खंडियाणि य हिमपक्काणि य जम्पघम्ममारुयपक्काणि य कालागि य हेरंगाणि य मट्ठाय आमलगरसियाणि य मुद्दिया - कविट्ठ - दालिमरसियाणि य मच्छरसियाणि य तलियाणि य भज्जियाणि य सोल्लियाणि य उचक्खडावेति । अन् य बहवे मच्छरसए य एज्जरसए य तित्तिर० जाव मयूररसए य, अन्नं च विउलं हरियसागं उवक्खडावेति २ मित्तस्स रएणो भोयणमंडवंसि भोयणवेलाए उवणेइ । अपणा वि य णं से सिरीए महाणसिए तेसिं च बहूहिं जाव जलयरथलयरखहयरमंसेहिं रसएहि य हरियसागेहि य सोल्लाह य तलिएहिय भज्जिएहि य सुरं च ६ श्रसाएमाणे ४ विहरति । तते गं से सिरीए महासिए एकम्मे ४ सुबहु पावकम्मं समज्जिणित्ता तेत्तीसं वाससयाई परमाउं पालइत्ता कालमा से ari faar aste पुढवीए उववन्ने ।
1
पदार्थ - एवं खलु - इस प्रकार निश्चय ही । गोतमा ! - हे गौतम! । तेणं कालेणं २ – उस काल और उस समय । जंबुद्दीवे - जम्बूद्वीप नामक । दीवेद्वीप के अन्तर्गत । भारहे वासे - भारतवर्ष में | दिपुरे - नन्दिपुर । गामं - नाम का । खगरे- -नगर । होत्था - था, वहां । मित्ते - मित्र नाम का । राया - राजा था। तस्स गं - उस । मित्तस्स - मित्र राजा का। सिरीए - श्रीद या श्रीयक। नाम-नाम का | महारासिए - महानसिक रसोइया । होत्था - था, जो कि । श्रहम्मिए अधर्मी । जाव - यावत् । दुपडियाणंदे - दुष्प्रत्यानन्द - बड़ी कठनाई से प्रसन्न होने वाला था । तस्स गं - उस । सिरीयस्सच 'जन्मघर्ममारुतपक्कानि च कालानि च हेरंगाणि च ताकिकानि च आमलकर सितानि च मृद्वीककपित्थदाडिमरसितानि च मत्स्यर सितानि च तलितानि च भर्जितानि च शूल्यानि चोपस्कारयति । श्रन्यश्च बहून् मत्स्यरसाँच एणरसाँश्च तित्तिर० यावद् मयूररसाँश्च अन्यच्च विपुलं हरितशाकमुपस्कारयति २ मित्राय राज्ञे भोजनमंडपे भांजनवेलायामुपनयति । आत्मनापि च श्रीदो महानसिकस्तेषां च बहुभिर्यावज्जलचरस्थलचरखचरमांसः रसैश्च हरितशाकैश्च शूल्यैश्च तलितैश्च भर्जितंश्च सुरां च ६ श्रास्वाइयन् ४ विहरति । ततः स श्रीदो महानसिक: एतत्कर्मा ४ सुबहु पापकर्म समर्थ्य त्रयस्त्रिशतं वर्षशतानि परमायुः पालयित्वा कालमासे कालं कृत्वा षष्ठ्यां पृथिव्यामुपपन्नः |
(१) जन्मपर्कः स्वयमेव पकीभूतमित्यर्थः । ( अभिधान राजेन्द्र कोष )
For Private And Personal