________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सप्तम अध्याय
हिन्दी भाषा टीका सहित
विजयपुरे णाम णगरे होत्था, रिद्ध० । तत्थ णं विजयपुरे णगरे कणगरहे णाम राया होत्था । तस्स णं कणगरहस्स रगणो धन्नतरी णामं वेज्जे होत्था, अटुंगाउव्वेदपाढए तंजहा–१कोमारभिच्चं,२- सालागे, ३-सल्लहत्ते, ४- कायतिगिच्छा, ५ –जंगोले,६-भूयविज्जा, ७- रसायणे, ८-वाजिकरणे । सिवहत्थे सुहहत्थे लहुहत्थे । तते णं से धन्नतरी वेज्जे विजयपुरे णगरे कणगरहस्स रएणो अन्ते उरे य अन्नेसि च बहूणं राईसर० जाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य सणाहाण य अणाहाण य समणाण य माहणाण य भिक्खुयाण य कप्पडियाण य करोडियाण य आउराण य अप्पेगतियाणं मच्छमंसाई उवदिसति अप्पेगतियाणं कच्छभमंसाई अप्पेगतियाणं गाहमंसाइं अप्पेगतियाणं मगरमंसाई अप्पेगतियाणं सुसुमारमंसाई अप्पेगतियाणं अयमसाई एवं एल-राज्झ-सूयर-मिग-ससय-गो-महिसमसाई, अप्पेगतियाणं तित्तरमंसाई, वट्टा-लावक-कवोत- कुमकुड-मयूरमंसाइं अन्नेसिं च वहणं जलयर-थलयर-खहयरमादीणं मंसाई उवदिसति । अप्पणा वि य णं से धन्नंतरी वेज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहिं बहूहिं य जलयर-थलयर-खहयरमसेहि य मच्छरसेहि य जाव मयूररसेहि य सोल्लेहि य तलिएहिं य भज्जिएहि य सुरं च ५ आसाएमाणे ४ विहरति । तते णं से धन्नंतरी वेज्जे एवकम्मे ४ सुबहुं पावं कम्मं समज्जिणित्ता बत्तीसं वाससताई परमाउपालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं वावीससागरोवढिइएसु नेरइएसु नेरइत्ताए उववन्ने ।
__पदार्थ-एवं खलु -इस प्रकार निश्चय ही । गोतमा! हे गौतम! । तेणं कालेणं तेणं समरणंउस काल तथा उस समय । इहेव-इसी । जंबुद्दीवे-जम्बूद्वीप नामक । दीवे-द्वीप के अन्तर्गत । भारहे वासे-भारत वर्ष में । विजयपुरे-विजयपुर । णाम-नामक । णगरे-नगर । होत्थाथा, जो कि। रिद्ध०-ऋद्ध -भवनादि के आधिक्य से युक्त, स्तिमित - स्वचक्र और परचक्र के भय से रहित, एवं समृद्ध -धन धान्यादि से परिपूर्ण था । तत्थ णं-उस । विजयपुर-विजयलघुहस्तः । ततः स धन्वन्तरिर्वेद्यो विजयपुरे नगरे कनकरथस्य राज्ञः अंत:पुरे च अन्येषां च बहूनां रजेश्वर. यावत् सार्थवाहानामन्येषां च बहूनां दुर्बलानां च ग्लानानां च व्याधितानां च रोगिणां च सनाथानां च अनाथानां च श्रमणानां च ब्राह्मणानां च भिक्षुकाणां च करोटिकानां च कार्पटिकानां च अातुराणामप्येकेषां मत्स्यमांसानि उपदिशति, अप्येकेषां कच्छपमांसानि, अप्येकेषां ग्राहमांसानि, अत्येकेषां मकरमांसानि, अप्येकेषां सुसुमारमांसानि अप्येकेषामजमांसानि, एवमेल-गवय शूकर-मृग-शशक-गो-महिषमांसानि, अप्येकेषां तित्तिरमांसानि वर्तक-लावककपोत-कुक्कुट-मयूरमांसानि, अन्येषां च बहूनां स्थलचर-जलचर -खचरादीनां मांसानि उपदिशति । आत्मनापि च स धन्वन्तरिवैद्यः तेर्बहूभिः मत्स्यमांसैश्च यावद् मयूरमांसैश्च, अन्यश्च बहुभिजलचर-स्थलचर-खचरमांसैश्च, मत्स्यरसैश्च यावद् मयूररसैश्च शूल्यैश्च तलितैश्च भर्जितैश्च सुरां च ५ आस्वादयन् ४ विहरति । ततः स धन्वन्तरिवैद्यः एतत्कर्मा ४ सुबहु पापं कर्म समयं द्वाविंशतं वर्षशतानि परमायुः पालयित्वा कालमासे कालं कृत्वा षष्ठ्यां पृथिव्यामुत्कर्षेण द्वविंशतिसागरोपमस्थितिकेषु नैर यिकेषु नैरयिकतयोपपन्नः ।
For Private And Personal