________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्थ अध्याय ]
हिन्दी भाषा टीका सहित ।
[ ३०७
गौतम स्वामी के इस प्रश्न के उत्तर में भगवान् ने जो कुछ फरमाया तथा शकट कुमार को भवपरम्परा का अन्त में क्या परिणाम निकला ? इत्यादि विषय का अग्रिम सूत्र में वर्णन किया जाता है
१
मूल - गोतमा ! सगड़े गं दारए सत्तावरणं वासाई परमाउं पालइत्ता अज्जेव तिभागावसेसे दिवसे एगं महं प्रयोमयं तत्तं समजोइभूयं इत्थिपडिमं श्रवयासाविए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववज्जिहिति । सेणं ततो तर उचट्टित्ता रायगिहे गरे मातंगकुलंसि जमलत्ताए पच्चायाहिति, तते णं तस्स दारगस्स अम्मापियरो णिव्वत्तवारसाहगस्स इमं एयारूवं णामधेज्जं करिस्सन्ति, होउ णं दारए सगड़े नामेणं, होउ णं दारिया सुदरिसणा । तते गं से सगड़े दारए उम्मुक्कवाल भावे जोव्वण ० भविस्सति । तए णं सा सुदरिसणा वि दारिया उम्मुक्कबालभावाविण्य० जोव्वणगमणुपपत्ता रूवेण जोन्वणेण य लावणेण य उक्ट्ठिा उक्किट्ठेसरीरया भविस्सति । तए गं से सगड़े दारए सुदरिसाए रूवेण य जोव्वणेण य लावणे यमुच्छिते ४ सुदरिसणाए भइणीए सद्धिं उरालाई माणुस्सगाई भोग भोगा भुजमाणे विहरिस्सति । तते गं से सगड़े दारए अन्नया कयाई सयमेव कूडगाहत्तं उपसंपज्जित्ता गं विहरिस्पति । तते गं से सगड़े दारए कूडग्गाहे भविस्सति श्रहम्मिए जाव
(१) छाया - गौतम ! शकटो दारकः सप्तपञ्चाशतं वर्षाणि परमायुः पालयित्वाऽद्य व त्रिभागावशेषे दिवसे एकां महतीमयोमयां तप्तां ज्योतिस्समभूतां स्त्रीप्रतिमां अवयासितः सन् कालमासे कालं कृत्वाऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते । स ततोऽनन्तरमुद्धृत्य राजगृहे नगरे मातंगकुले यमलतया प्रत्यायास्यति । ततस्तस्य दारकस्य श्रम्वापितरौ निवृत्तद्वादशाहस्य इदमेतद्रूपं नामधेयं करिष्यतः - भवतु दारकः शकटो नाम्ना । भवतु दारिका सुदर्शना नाम्ना । ततः स शकटो दारकः उन्मुक्तबालभावः यौवन भविष्यति । ततः सा सुदर्शनापि दारिका उन्मुक्तबालभावा विज्ञक० यौवनमनुप्राप्ता रूपेण च यौवनेन च लावण्येन चोत्कृष्टा उत्कृष्टशरीरा भविष्यति । ततः स शकटो दारकः सुदर्शनाया रूपेण च यौवनेन च लावण्येन च मूर्छितः ४ सुदर्शनया भगिन्या सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुञ्जानो विहरिष्यति । ततः स शकटो दारकः अन्यदा कदाचित् स्वयमेव कूटग्राहत्वमुपसम्पाद्य विह रिष्यति । ततः स शकटो दारकः कूटग्राहो भविष्यति, अधार्मिको यावत् दुष्प्रत्यानन्दः । एतत्कर्मा ४
बहु पापकर्म समय कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते, संसार-स्तथैव यावत् पृथिव्याम्० स ततोऽनन्तरमुद्धृत्य वाराणस्यां नगर्यां मत्स्यतयोपपत्स्यते । स तत्र मत्स्यवधिकैर्वधितः तत्रैव वाराणस्यां नगर्यां श्रेष्ठिकुले पुत्रतया प्रत्यायास्यति । बोधिं०, प्रव्रज्या ०, सौधर्मे कल्पे,
"
महाविदेहे ०, सेत्स्यति ५ निक्षेप: ।
॥ चतुर्थमध्ययनं समाप्तम् ॥
(२) योमयं - तियोमयीम्, तत्त-त्ति तप्ताम् कथमित्याह - समजोइभूयं - त्ति समा तुल्या ज्योतिषा-वहिना भूता या सा तथा ताम् । श्रवयासाविए- त्ति श्रवयासितः - श्रालिङ्गितः ।
For Private And Personal