________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्थ अध्याय]
हिन्दी भाषा टीका सहित ।
[२९३
मूल-' तते णं सा सुभद्दस्स सत्थवाहस्स भद्दा मारिया जायणिंदुया यावि होत्था । जाता जाता दाग्गा विणिहायमावज्जति । तते णं से छरिणए छागलिए चउत्थीए पढ़वीए अणंतरं उव्वट्टित्ता इहेव साहंजणोए णयरीए सुभद्दस्स सत्थवाहस्स भद्दाए मारियाए कुच्छिंसि पुत्तलाए उववन्ने । तते णं सा भद्दा सत्यवाही अन्नया कयाइ णवण्हं मासाणं बहुपडिपुराणाणं दारगं पयाया, तते णं तं दारगं अम्मापियरो जायमेत्तं चेव सगड़स्स हेट्टो ठवेति २ दोचपि गेहाति २ आणुपव्वेणं सारक्खंति सगोवेति, संवड्ढेति जहा उझियए, जाव जम्हा णं अम्हं इमे दारए जायमेत्तए चेव सगडस्स हेट्ठा ठविते, तम्हा णं होउ णं अम्हं दारए सगड़े नामेणं, सेसं जहा उज्झियए । सुभद्दे लवणे समुद्दे कालगओ माया वि कालगता, से वि मयाओ गिहारो निच्छूढे । तते णं से सगड़े दारए साओ गिहामो निच्छूढ़े समाणे सिंघाडग० तहेव जाव सुदरिसणाए गणियाए सद्धि संपलग्गे यावि होत्था, तते णं से सुसेणे अमच्चे तं सगडं दारयं अन्नया कयाइ सुदरिसणाए गणियाए गिहाओ निच्छुभावेति २ सुदरिसणं दंसाणयं गणियं अभिंतरए ठावेति २ सुदरिसणाए गणियाए सद्धि उरालाई माणुस्सगाई भोगभोगाइ भुजमाणे विहरति ।
पदार्थ-तते णं.-तदनन्तर । तस्स- उस । सुभदस्स - सुभद्र। सत्यवाहस्स-सार्थवाह की । सा- वह । भद्दा-भद्रा । भारिया --भार्या । जातनिंदुया - जानिन्दुका-जिस के बच्चे उत्पन्न होते ही मर जाते हों, ऐसी । यावि होत्था-थी, उसके । जाता जाता-उत्पन्न होते २ । दारगा-बालक । विणिहायमावज्जंति-विनाश को प्राप्त हो जाते थे। तते णं-तदनन्तर । से-वह । छरिणएछरिणक नामक । छागलिए - छागलिक - कसाई । चउत्थीए-चौथी । पुढवीए-पृथ्वी-नरक से । उध्वहित्ता-निकल कर । अणंतरं - व्यवधान रहित-सीधा ही । इहेव - इसी । साहंजणोए-सा हंजनी । गयीर - नगरी में । सुभद्दस्स - सुभद्र । सत्यवाहस्स–सार्थवाह की ! भहाए-भद्रा । भारियाए
(१) छाया-ततः सा तस्य सुभद्रस्य साथवाहस्य भद्रा भार्या जातनिंदुका चाप्यभवत् । जाता जाता दारका विनिघातमापद्यन्ते । तत: स छगणकः छागलिक: चतुथ्योः पृथिव्या अनन्तरमुवृत्त्य इहव साहं जन्यां नगर्यां सुभद्रस्य सार्थवाहस्य भद्राया भार्यायाः कुक्षो पुत्रतयोपपन्नः । ततः सा भद्रा सार्थवाही अन्यदा कदाचित् नवसु मासेषु बहुपरिपूर्णेषु दारकं प्रयाता । ततस्तं दारकमम्बापितरौ जातमात्रं चैव शकटस्याधः स्थापयतः २ द्विरपि गृहीत: २ श्रानुपूर्येण संरक्षत. संगोपयत: सवर्धयतः यथोज्झितकः यावद् यस्मादस्माकमयं दारको जातमात्रकश्च व शकटस्याधः स्थापित: तस्माद् भवत्वस्माकं दारकः शकटो नाम्ना। शेषं यथोज्झितकः सुभद्रो लवणे समुद्र कालगतः । मातापि कालगता। सोऽपि स्वाद् गृहाद् निष्कासितः । ततः स शकटो दारक: स्वाद् गृहाद् निष्काशितः सन् घाटक, तथैव यावत् सुदर्शनषा गणिकया सार्द्ध संप्रलमश्चाप्यभवत् । ततः स सुषेणोऽमात्यः तं शकटं दारकमन्यदा कदाचित् सुदर्शनाया गणिकायाः गृहाद् निष्कासयति २ सुदर्शनां दर्शनीयां गणिकामभ्य तरे स्थापयति २ सुदर्शनया गणिकया सामुदारान् मानुष्यकान् भोगभोगान् भुजानो विहरति ।
For Private And Personal