________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८०]
श्री विपाक सूत्र -
[चतुर्थ अध्याय
I
मूल' - १ च उत्थस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं साहंजणी णामं गगरी होत्था, रिद्धत्थिमिय० । तीसे गं साहंजणीए गयरीए बहिया उत्तरपुरात्थमे दिसीभाए देवग्मणे णामं उज्जाणे होत्था । तत्थ णं अमोहस्स जक्खस्स जक्खायतणे होत्था पुराणे । तत्थ गं साहंजणीए गयरीए महचंदे णामं राया होत्था, महता० । तस्स गं महचंदस्सरणो सुपेणे णामं अमच्चे होत्था । सामभेयदण्ड० निग्गहकुसले, तत्थ गं साहंजणीए रायरीए सुदरिसणा गामं गणिया होत्था । वरणओ । तत्थ गं साहंजणीए गयरीए सुभगा सत्थवाहे होत्या, अड्ढे ० । तस्स णं सुमद्दस्त सत्थवाहस्स भद्दा णामं भारिया ही । तस्स गं सुमद्दस्स सत्यवाहस्स पुत्ते भद्दाए भारियाए अ सगड़े नाम दार हात्था ही ० ।
Acharya Shri Kailashsagarsuri Gyanmandir
पदार्थ - चउत्थस्स - चतुर्थ अध्ययन का । उक्खेवो - उत्क्षेप प्रस्तावना पूर्ववत् जान लेना चाहिये । एवं खलु - इस प्रकार निश्चय ही । जंबू ! - हे जम्बू ! | तेणं कालेणं उस काल में । तेणं समरण - उस समय | साहंजणी - साहंजनी । णामं - नाम की | गगरी नगरी । होत्था - थी, जो कि । रिद्धत्थिमिय० - ऋद्ध भवनादि के आधिक्य से युक्त, स्तिमितस्वचक और परचक्र के भय से रहित, समृद्ध - धन तथा धान्यादि से परिपूर्ण थी । तीसे गं- -उस । साहंजणीए - साहंजनी । खयरीएनगरी के । बहिया - बाहिर । उत्तरपुरत्थिमे - उत्तर तथा पूर्व दिसीभाए -दिशा के मध्य भाग में अर्थात् ईशान कोण में | देवरमणे - देवरमण । सामं - नाम का । उज्जाणे - उद्यान । होत्था - था । - उस उद्यान में । श्रमोहस्स - अमोघ नाम के । जक्खस्स - यक्ष का । जक्खायतणे - यज्ञायतनतत्थ - स्थान । होत्था - था । पुराणे० - जो कि पुरातन था । तत्थ णं - उस | साइंजणीए - साइंजनी | गयरीए - नगरी में । महचंदे - महाचन्द्र । गामं - नामक । राया- राजा होत्था था । महता० - जो कि हिमालय आदि पर्वतों के समान दूसरे राजाओं की अपेक्षा महान् था । तस्स जं-उस । महचदस्त - महाचन्द्र । रराणो- -राजा का साम - सामनीति । भेय - भेदनीति | दंड० - दंड नीति का प्रयोग करने वाला और न्याय अथवा नीतियों की विधियों को जानने वाला, तथा । निग्गह - निग्रह करने में । कुसले - प्रवीण सुसेणे - सुषेण । णामं नाम का । श्रमचे -- श्रमात्य - मंत्री होत्था - था । - उस । साहंजणीए - साहजनी । रायरीए नगरी में । सुदरिसणा-सुदर्शना । णामं - नाम की । गणिका – गणिका - वेश्या । होत्था - थी । वराणश्रो - वर्णक - वर्णनप्रकरण पूर्ववत् जान लेना
I
तत्थ -
9
(१) छाया - चतुर्थस्योत्क्षेपः । एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये साहजनी ( साभांजनी) नाम नगरी श्रभवत् ऋद्धस्तिमित० । तस्याः साहजन्या नगर्याः बहिरुत्तरपौरस्त्ये दिग्भागे देवरमणं नामोद्यानमभवत् । तत्रामोघस्य यक्षस्य यज्ञायतनमभूत् पुराणम्० । तत्र साजन्यां नगर्या महाचन्द्रो नाम राजाऽभूत् महता० । तस्य महाचन्द्रस्य राज्ञः सुषेणो नामामात्योऽभूत् सामभेददण्ड ० निग्रहकुशलः तत्र साहजन्यां नगर्यां सुदर्शना नाम गणिकाऽभवत् । वर्णकः । तत्र साह जन्यां नगर्यां सुभद्रो नाम सार्थवाहोऽभूदाढ्यः । तस्य सुभद्रस्य सार्थवाहस्य भद्रा नाम भार्याऽभूदहीन । तस्य सुभद्रस्य सार्थवाहस्य पुत्रः भद्राया भार्याया श्रात्मजः शकटो नाम दारकोऽभूदहीन० ।
For Private And Personal