SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०४] श्री वपाक सूत्र [तीसरा अध्याय परिसा निग्गया, राया निग्गो, धम्मो कहियो, परिसा राया य पडिगो । तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स जे अंतेवासी गोयमे जाव रायमग्गं समोगाढ़े तत्थ णं वहवे हत्थो पासती, बहवे आसे, पुरिसे सन्नद्धवद्धकवए, तेसिं णं पुरिसाणं मझगतं एगं परिमं पासति अवोडय० जाव उग्रोसेज्जमाणं। तते णं तं परिसं रायपरिसा पढ़मंसि चच्चरंसि निसियावेति २, अट्ठ चुल्लपिउए अग्गो घाएंति २ कसप्पहारेहि तालेमाणा २ कलुणं कागिणीमसाई खाति खावित्ता रुहिरपाणं च पाए ति । तदाणंतरं च णं दोच्चंसि चच्चसि अट्ट चुल्लमाउयानो अग्गो घाए ति २ एवं तच्चे चच्चरे अट्ट महापिउए, चउत्थे अट्ठ महामाउयाओ, पंचमे पुणे, छट्टे सुण्हाओ, सत्तमे जामाउया, अट्ठमे धूयाओ, नवमे णत्तुया, दसमे णत्ईओ, एक्कारसमे णत्तुयावई, वारसमे णत्तुइणीमो, तेरसमे पिउस्सियपतिया, चोद्दसमे पिउस्सियाओ, पएणरसमे माउसियापतिया, सोलसमे माउस्सियानो, सत्तरसमे मामियाओ, अट्ठारसमे अवसेसं पित्तनाइनियगसयणसंबंधिपरियणं अग्गो घातेति २ चा कसप्पहारेहिं तालेमाणे २ कलुणं कागिणीमंसाई खाति, हिरयाणं च पाए ति । पदार्थ-तेणं कालेणं-उस काल में । तेणं समपणं-उस समय में । समणे-श्रमण भगवं.-भगवान् महावीर स्वामी। पुरिमताले णगरे-पुरिमताल नगर में। समोगाढ़े-पधारे । परिसा- परिषद्-जनता । निग्गया-निकलो । राया-राजा । निग्गयो-निकला। धम्मो-धर्म का । कहिओ-उपदेश किया । परिसा-परिषद् -जनता । राया य-और राजा । पडिगो-वापिस चले गये । तेणं कालेणं-उस काल में । तेणं समएणं-उस समय में । समणस्स-श्रमण । भगवनो-भगवान् । महावीरस्स-महावीर स्वामी के । जेह-ज्येष्ठ-प्रधान । अंतेवासी-शिष्य गोयमे-गौतम स्वामी । जाव - यावत् । रायमगं-राजमार्ग में । समोगाढ़े- पधारे। तत्थ णंवहां पर । बहवे-बहुत से। हत्यो-हिस्तयों को । पासति-देखते हैं । वहवे-अनेकों । आसेहस्तिनः पश्यति, बहूनश्वान् पुरुषान् 'सन्नद्धबद्धकवचान् । तेषां पुरुषाणां मध्यगतमेकं पुरुषं पश्यति । अवकोटक. यावद् उद्घोष्यमाणं । ततस्तं पुरुषं राजपुरुषाः प्रथमे चत्वरे निषादयन्ति, निषाद्याष्टौ तुद्रपितृनग्रतो घातयन्ति घातयित्वा कशाप्रहारैस्ताड्यमाना: करुणं काकिणीमांसांनि खादयन्ति, रुधिरपान च पार्ययन्ति । तदनन्तरं च द्वितीये चत्वरे अष्ट क्षुद्रमातृरग्रतो घातयन्ति २ एवं तृतीये चत्वरे अष्ट महापितॄन् । चतुर्थेऽष्ट महामातः । पञ्चमे पुत्रान् । षष्ठे स्नुषाः । सप्तमे जामातन । अष्टमे दुहितः । नवमे नपतन् । दशमे नपतः । एकादशे नपतृकापतीन् । द्वादशे नपतृभार्याः । त्रयोदशे पितृश्वसृपतीन् । चतुर्दशे पितृष्वसः । पंचदशे मातृश्वसुपतीन । षोडशे मातृष्वसः । सप्तदशे मातुलानीः । अष्टादशेऽवशेष मित्रज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनमग्रतो घातयंति, घातयित्वा कशाप्रहारेस्ताड्यमाना २ करुणं काकिणीमांसांनि खादयन्ति, रुधिरपानं च पाययन्ति । (१) सन्नद्धवद्धकवचान्–सन्नद्धाश्च ते बद्धकवचा इति सन्नद्धबद्धकवचाः तान, सन्नदाः शास्त्रादिभिः सुसज्जिताः । बद्धाः कवचा लोहमयतनुत्राणाः यैस्ते बद्धकवचाः तानिति भावः । For Private And Personal
SR No.020898
Book TitleVipak Sutram
Original Sutra AuthorN/A
AuthorGyanmuni, Hemchandra Maharaj
PublisherJain Shastramala Karyalay
Publication Year1954
Total Pages829
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy