________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९२]
श्री विपाक सूत्र
तीसरा अध्याय
नगरे होत्था, रिद्ध०' । तस्स णं पुरिमतालस्स नगरस्स उत्तरपुरस्थिमे दिसीमाएं अमोहदंसी उज्जाणे, तत्थ णं अमोहदंसिस्स जमावस्स आयपणे होत्था । तत्थ णं पुरिमताले महब्बले णामं राया होत्था । तस्स ण पुरिमतालस्स णगरस्स उत्तरपुरस्थिमे दिसीभाए देसप्प ते अडवीसंठिया सालाडवी णामं चारपल्ली होत्था, विसागरिकंदरकोलंबसन्निविट्ठा, वंसीकलंकपागारपरिक्खित्ता, छिण्णसेलविसमप्पवायफरिहोवगूढा, अभितर–पाणिया, सुदल्लभजल पेरंता, अणेगखएडी, विदितजणदिएणनिग्गमप्पवेसा, सुबहुयम्स वि कूवियस्स जणस्स दुप्पहंसा यावि होत्था । तत्य णं सालाड़वीए चोरपल्लीए विजए णामं चोरसेणावती परिवसति, अहम्मिए जाव लोहियपाणी बहुणगरणिग्गतजसे, सूरे, दढप्पहारे, साहसिते, सहबेही, असिलट्ठिपढममल्ले । से णं तत्थ सालाड़वीए चोरपल्लीए पंचएहं चोरसताणं आहेवच्चजाव विहरीत ।।
पदार्थ- तच्चस्स-तृतीय अध्ययन की । उक्खेवो-उत्क्षेप-प्रस्तावना पूर्ववत् जान लेनी चाहिए । एवं खलु-इस प्रकार निश्चय ही । जंबू !-हे जम्बू ! । तेणं कालेणं-उस काल में तथा । तेणं समरणं-उस समय में । पुरिमताले-पुरिमताल । णाम-नामक । णगरे-नगर । होत्था-था । रिद्ध० -जोकि ऋद्ध-भवनादि के आधिक्य से युक्त, स्तिमित-भय से रहित तथा समृद्ध-धनधान्यादि से सम्पन्न, या । तस्स णं - उस । पुरिमतालस्स-पुरिमताल नामक । णगरस्सनगर के । उत्तरपुरस्थिम-उत्तर पूर्व । दिसीभार-दिग्भाग में-दिशा में अर्थात् ईशान कोण में । अमोहदंसी-अमोघदर्शी नामक । उज्जाणे-उद्यान था । तत्थ णं-वहां पर । अमोहदंसिस्सश्रमोघदर्शी नामक । जक्खस्स-यक्ष का । प्राययणे-आयतन - स्थान । होत्था-था। तत्थ णंउस । पुरिमताले-पुरिमताल नगर में । महब्बले -महाबल | णाम-नामक । राया-राजा । होथा-था । तस्स णं-उस । पुरिमतालस्स -पुरिमताल । णगरस्स -नगर के। उत्तरपुरथिमेउत्तरपूर्व । दिसीसार-दिग्भाग में अर्थात् ईशान कोण में । देसप्पंते -देशप्रान्त-सीमा पर । अडवीसंठिया - अटवी में स्थित । सालाडवी-शालाटवी । णाम-नामक । चोरपल्ली-चोर
(१) " - रिद्ध०- यहां की बिन्दु से जिस पाठ का ग्रहण सूत्रकार ने सूचित किया है उस को पृष्ठ १३८ पर लिख दिया गया है । . (२) "अहम्मिए " अधर्मण चरतीत्यधार्मिकः, यावत्करणात् - अधम्मिढे " अतिशयेन निमः अधर्मिष्ट: निस्त्रिंशकर्मकारित्वात् , "अधम्मवखाई' अधर्ममाख्यातु शीलं यस्य स तथा, "अधम्माणए" अधर्मकर्तव्येऽनुज्ञा -अनुमोदनं यस्यासावधर्मानुज्ञः अधर्मानुगो वा, “ अधम्मपलोई " अधर्ममेव प्रलोकयितु शीलं यस्यासावधर्मप्रलोकी " अधम्मपलज्जणे" अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इति अधर्मप्ररजनः “ अधम्मसीलसमुदायारे " अधर्म एव शीलं -स्वभावः, समुदाचारश्च,-यत्किंचनानुष्ठानं यस्य स तथा, "अधम्मेणं चेव वित्तिं कप्पेमाणे” अधर्मेण - पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्मणा,वृत्ति वर्तनं, कल्पयन्- कुर्वाणो " हणछिन्दभिन्दनियतप"हन-विनाशय, छिन्दिद्विधा कुरु, भिन्द कुन्तादिना भेदं विधेहि-इत्येवं परानपि प्रेरयन प्राणिनो विकृन्ततीति हनछिन्दभिन्दविकर्तकः, हन इत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः अनुकरणरूपत्वादेषामिति भावः ।
For Private And Personal