________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दूसरा अध्याय
हिन्दी भाषा टोका सहित ।
[१६९
मल- तते णं तस्स मित्तस्स रएणो अन्नया कयाइ सिरीए देवीए जोणिसूले पाउन्भूते यावि होत्था । नो संचाएति विजयमित्ते राया सिरोए देवीए सद्वि उालाई माणुस्सगाई भोगभोगाई भुजमाणे विहरित्तए । तते णं से विजयमित्ते राया अन्नया कयाइ उझिययं दाग्यं कामझयाए गणियाए गेहाप्रो णिच्छुभावेइ २ ता कामज्झयं गणियं अभितरियं ठावेति २ ता कामज्झयाए गणियाए सद्वि उरालाई जाव' विहरति । तते णं से उझियए दारए कामझपाए गणियाए गेहातो निच्छुब्भमाणे समाणे कामझयाए गणियाए मुच्छिते गिद्ध गढ़िते अज्झोववन्ने अन्नत्थ कत्थइ सुईच रति च धिति च अविंदमाणे तच्चिने तम्मणे तल्लेसे तदभवसाणे तदहावउने तयप्पियकरणे तब्भावणाभाविते कामज्झयाए गणियाए बहूणि अतराणि य छिदाणि य विवराणि य पडिजागरमाणे २ विहरति ।
पदार्थ-तते गं-तदनन्तर । तस्स मित्तस्स-उस मित्र नामक । रराणो-राजा की । सिरीए देवीए-श्री नामक देवी के । अन्नया कयाइ-किसी अन्य समय । जोणिसले - योनि. अल अर्थात् योनि में उत्पन्न होने वाली तीव्र वेदना-विशेष । पाउब्भूते-उत्पन्न । यावि हीत्था-हो गया, तब । विजयमित राया-विजयमित्र राजा । सिरीए देवीए-श्री देवी के । सद्धिं-साथ । उरालाई-उदार-प्रधान । माणुस्सगाई-मनुष्य-सम्बन्धी । भोगभोगाई-मनोज भोगों को । भुजमाणे -- उपभोग करता हुआ । विहरित्तए-विहरण करने में । नो संचाएति-समर्थ नहीं रहा । ततेणं-तदनन्तर । अन्नया कयाइ-किसी अन्य समय । से विजयमित्ते राया-वह विजयमित्र राजा | उभिययं-उज्झितक । दारयं-बालक को। कामझयाए-कामध्वजा । गणियाए- गणिका के । गिहाओ-घर से । णिच्छुभावइ -निकलवा देता है ।२त्ता-निकलवा कर । कामझयं - कामध्वजा । गणियं-गणिका को । अभितरियं-भीतर अर्थात् अन्तःपुर में। ठवेति-रखलेता है । कामज्झयाए-कामध्वजा । गणियाए-गणिका के । सद्धिं-साथ । उरालाई-उदार-प्रधान जाव-यावत् भोगों का उपभोग करता हुआ । विहरति-समय व्यतीत करता है । तते णंतदनन्तर । से उझियए दारर-वह उज्झितक कुमार बालक । काममयाए - कामध्वजा । गणियाए
(१) छाया-ततस्तस्य मित्रस्य राज्ञः अन्यदा कदाचित् श्रियाः देव्याः योनिशूलं प्रादुभूतं. चाप्यभवत् । नो संशक्नोति विजयमित्रो राजा श्रिया देव्या सामुदारान् म.नुष्यकान् भोगभोगान् भुजानो विहम् । ततः स विजयमित्रो राजाऽन्यदा कदाचित उज्झितकं दारकं कामध्वजाया गणिकाया गेहाद् निष्कासयति, निष्कास्य कामध्वजां गणिकामभ्यन्तरे स्थापयति. स्थापयित्वा कामध्वजया गणिकया सार्द्धमुदारान् यावत् विहरति । ततः सः उज्झितको कामध्वजाया गणिकाया गृहाद् निष्कास्यमानः सन् कामध्वजायां गणिकायां मूञ्छितो, गृद्धो, ग्रथितोऽध्युपन्नोऽन्यत्र कुत्रापि स्मृति च रतिं च धृति चाविन्दमानस्तच्चित्तस्तन्मनास्तल्लेश्यस्तदध्यवसानस्तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित: कामध्वजाया गणिकाया बहून्यन्तराणि च छिद्राणि च विवराणि च प्रतिजागरत् २ विहरति ।।
(२) "जाव-यावत्" पद से "माणुस्सगाई भोगभोगाई भुजमाणे” इन पदों का ग्रहण समझना चाहिये।
For Private And Personal