________________
Shri Mahavir Jain Aradhana Kendra
अध्याय ?
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हिन्दी भाषा टीका सहित ।
अब सूत्रकार आगे के सूत्र में उत्पला के दोहद का वर्णन करते हैं - मूल - १ धरणाओ गं ताओ अम्मा जाव सुद्ध जम्मजीवियफले, जाओ गं बहू नगरगोरूवाणं साहारा य जाव सभाण य ऊहेहिय थणेहि य वसोहि य छिपाहि कुहिय वहिय कन्नेहि य अच्छीहि य नासाहि य जिव्हाहि य ओहि य कंबलेहि मोल्लेहि लिहि य भज्जितेहि य परिसुक्के हि य लावणिएहि य सुरं च मधु च मेरगं च जाति च सीधु च पसरणं च आसाएमाणीश्रो विसाएमाणीओ परिभाएमाणीओ परिभुजेमाणीओ दोहलं विणोत, तं जड णं अहमव बहूणं नगर जाव विज्जामि, त्ति कट्ट तसि दाहलंसि अविणिज्जमारांसि सुक्खा भुक्खा निम्मंसा उलुग्गा उग्गसरीरा नित्तेया दीण-विमण वयणा पंडुल्लइयमुही मंथियनयणवयणकमला जहोइयं पुष्पवत्थगंधमल्लालंकारहारं अपरिभुजमाणी करयलमालय व कमलमाला श्रोहय० जाव झियाति । इमं च गं भीमे क्रूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवा० २
० जाव पासति २ ता एवं वयासी - किरणं तुमं देवाप्पिए ! श्रोहय० जाव झियासि ? तते णं सा उप्पला भारिया भीमं कूड़० एवं वयासी – एवं खलु देवाप्पि - या ! ममं तिरहं मासाणं बहुपडि पुराणं दोहले पाउन्भूते - धरणाओ गं ४ जाओ गं बहूणं गो० ऊहेहि य० लावणिएहि य सुरं च ५ सा० ४ दोहलं विणिति । तते गं हं देवा ! तंसि दोहलंसि श्रविणिज्जमारांसि जाव कियामि । तते गं से भीमे कूड़० उपलं भारि एवं वयामी - मागं तुमं देवाण ०! ओहय० जाव झियाहि, अह णं तं
For Private And Personal
[ १४१
(१) छाया - धन्यास्ताः अम्बाः यावत् सुलब्धं जन्मजीवितफलम्, या बहूनां नगरगोरूपाणां सनाथानां च यावत् वृषभाणां चोघोभिश्च स्तनैश्च वृषणैश्च पुच्छश्च ककुदैश्च वश्च कर्णैश्च श्रक्षिभिश्च नासाभिश्च जिव्हाभिश्च श्रष्ठैश्च कम्बलैश्च शूल्यैश्च तलितैश्च भ्रष्टश्च परिशुष्कैश्च लावणिकैश्च सुरां च मधु च मेरकं च जाति च सीधु च प्रसन्नां च आस्वादयन्त्यो विस्वादयन्त्यः परिभाजयन्त्यः परिभुजाना दोहदं विनयन्ति तद् यद्यहमपि बहूनां नगर० यावत् विनयामि, इति कृत्वा तस्मिन् दोहदेऽविनीयमाने शुष्का बुभुक्षा निर्मांसाऽवरुग्नावरुग्णशरीरा निस्तेजस्का दीनविमनोवदना पांडुरितमुखी श्रवमथितनयनवदनकमला यथोचितं पुष्पगन्धमाल्यालंकारहारम्परिभु जाना करतलमर्दितेव कमलमालाऽपहत० यावत् ध्यायति । इतश्च भीमः कूटग्राहो यंत्रेवोत्पला कूटग्राही तत्रैवोपा० २ अपहतः यावत् पश्यति, दृष्ट्वा एवमवदत् किं त्वं देवानुप्रिये ! अपहत० यावत् ध्यायसि १ ततः सा उत्पला भार्या भीमं कूटग्राहं एवमवादीत् एवं खलु देवानुप्रिय ! मम त्रिषु मामेषु बहुपरिपूर्णेषु दोहद: प्रादुर्भूतः, धन्याः ४ या बहूनां गो० ऊधोभिश्च० लावणिकैश्च सुरां च ५ स्वा० ४ दोहदं विनयन्ति । ततोऽहं देवानप्रिय ! तस्मिन् दोहदेऽविनीयमाने यावत् ध्यायामि । ततः स भीमः कूट० उत्पलां भार्यामेवमवदत् – मा त्वं देवानुप्रिये ! अपहृत ० यावत् ध्यासीः । श्रहं तत् तथा करिष्यामि तव दोहदस्य सम्प्राप्तिर्भविष्यति । ताभिरिष्टाभिर्यावत् समाश्वासयति ।
ブ
यथा