________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय
हिन्दी भाषा टीका सहित ।
[६५
३ जाव कोढ़े १६ । तं जो गं इच्छति देवाणुप्पिया ! वेज्जो वा वेज्जपुत्तो वा जाणओवा जापुतो वा तेइच्छित्र वा तेइच्छिय-पुत्तो वा एगातिस्स रट्ठकूडस्स तेसिं सोलसरहं रोगातंकाणं एगमवि रोगायंकं उवसामित्तते, तस्स णं एक्काई रट्ठकूड़े विपुलं अत्थ संपयाणं दलयति, दोच्चं पि तच्चं पि उग्घोसेह २ त्ता एयमाणत्तियं पञ्चष्पिणेह । तते गं ते कोडु बियपुरिसा जाव पञ्चप्पिांति । तते गं से विजयवद्धमाणे खेड़े इमं एयारूवं उग्घोसणं सोचा सिम्म बहवे वेज्जाय ६ सत्यको सहत्थगया सएहिं सएहिं गेहेहिंता पड़िनिक्खमंति २त्ता विजयवद्धमाणस्स खेडस्स मज्ममज्भेणं जेणेव एगाइ — रकूड़स्स गेहे तेणेव उवागच्छति २ त्ता गाइ- सरीरयं परामुसंति २ त्ता तेसिं रोगाणं निदाणं पुच्छति २ त्ता एक्काइरट्ठक्ड़स्य बहूहिं अब्भंगेहि य उन्हवणाहि य सिणेहपाणेह य वमणेहि य विरेयणा हि य सेयणाहि य अवदाहणाहि य अवरहाणेहि य अणुवासणाहि य वत्थिकम्मे हि य निरूहि य सिरावेधेहि य तच्छणेहि य पच्छणेहि य सिरोबत्थीहि य तप्पणेहि य पुड़पागेहि य छल्लीहि य मूलेहिय कं देहि य पत्त े हि य पुष्फेहि य फलेहि य बीएहि य सिलिया हि
गुलियाहि सह य भेसज्जेहि य इच्छंति तेसिं सोलसरहं रोयातंकाणं एगमवि रोयायकं उवसामित्तए, गो चैव गं संचाएंति उवसामित्तते । तते गं बहवे वेज्जा य वेज्जपुत्ताय ६ जाहे नो संचाऐति तेसिं सोलसरहं रोयातंकाणं एगमवि रोयायकं उवसामित्तए,
Acharya Shri Kailashsagarsuri Gyanmandir
संता तंता परितंता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता ।
पदार्थ - तते गं - तदनन्तर । सोलसहिं - उक्त सौलह प्रकार के । रोगातंकेहिंभयानक रोगों से । श्रभिभूते समाणे - खेद को प्राप्त । से एक्काई- - वह एकादि नामक कूड़ े -- राष्ट्रकूट | कोडु बियपुरिसे - कौटुम्बिक पुरुषों सेवकों को । सद्दावेति २ ता-बुलाता है, बुलाकर । एवं वयासी - इस प्रकार कहता है । देवागुलिया ! - हे देवानुप्रियो ! अर्थात् हे महानु भावो ! | तुझे गं - तुम लोग । गच्छह-- जाओ तथा । विजयवद्धमाणे खेड़े - विजय वर्द्धमान खेट के । सिंघाड़ग - त्रिकोणमार्ग । तिय-त्रिक मार्ग-जहां तीन रास्ते मिलते हों । चउक्कचतुष्क – जहां पर चार रास्ते इकट्ठे होते हों । चच्चर - चत्वर - जहां चार से भी अधिक रास्ते मिलते हों महापह — महानथ राजमार्ग - जहां बहुत से मनुष्यों का गमनागमन होता हो ओर पहेसु - सामान्य मार्गों में । महया २ सदेणं - बड़े ऊंचे स्वर से । उग्धोसेमाण २ – उद्घोषणा करते हुए । एवं - इस प्रकार । वह - कहो । देवाणुपिया ! हे महानुभावो ! एवं खनु - इस प्रकार निश्चय ही एक्काइ० - एकादि राष्ट्रकूट के । सरोरगं सि शरीर में । सोलस - सोलह । रोगांतका - भयंकर रोग | पाउब्भूता उत्पन्न हो गये है ! तंजहा जैसे कि । सासे -- श्वास १ । कासे - कास २ जरे ज्वर ३ । जाव यावत् । कोढ़े १६ - कुष्ठ । तं - इस लिये । देवाप्पिया ! हे महानुभावो ! । जे जो । वेज्जो वा - - वैद्य - शास्त्र तथा चिकित्सा में कुशल, अथवा । वेज्जपुतो वावैद्य - पुत्र अथव | जाणां वा - ज्ञायक - केवल शास्त्र में कुशल, अथवा | जाणयपुत्तो वा -
-
For Private And Personal
T
1