________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथम अध्याय ]
हिन्दी भाषा टीका सहित ।
[ ३३
पासित्ता हट्ट जाव एवं वयासी - संदिसतु णं देवाणुप्पिया ! किमागमणपयोयणं ? तते गं भगवं गोतमे मियं देविं एवं वयासी - अहरणं देवागुप्पिए ! तव पुत्तं पासित्तु हव्वमागते, तते णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए करेति, करेचा भगवतो गोतमस्स पाएस पाडेति, पाडेत्ता एवं वयासी - एए गं भंते! मम पुत्ते पासह, तते गं से भगवं गोतमे मियं देवि एवं वयासी - नो खलु देवागुप्पिए ! अहं एए तव पुत्रे पासिउं हवमागए, तत्थ गं जे से तव जेट्ठ े पुत्रो मियापुत्ते दारए जातिअंधे जाव अन्धावे जणं तुमं रहस्सियंमि भूमिघरंसि रहस्मिरणं भत्तपाणेणं पडिजागरमाणी २ विहरसि तं गं अहं पासिउं हवमागते । तते गं सा मियादेवी भगवं गोतमं एवं वयासी - से के गंगोतमा ! से तहारूवे पाणी वा तवस्सी वा जेणं तव एसपट्ट े मम ताव रह सकते तुम्भं हव्वमक्खाते जतो गं तुम्भे जाणह ? |
पदार्थ - एवं - इस प्रकार । खलु - निश्चय से । गोतमा ! - हे गौतम ! । इहेव - इसी । मियग्गामे गगरे - मृगाग्राम नगर में । विजयस्स पुत्ते - विजय नरेश का पुत्र । मियादेवीप अत्तर - मृगादेवी का श्रात्मज । मियाउते - मृगापुत्र । णामं - नामक । दारण - बालक, जो कि । जातिअंधे - जन्म से अन्धा तथा जातअंधारूवे – जातान्धकरूप है । तस्स-उस । दारगस्स - शिशु के [हस्त आदि अवयव ] । नत्थि - नहीं हैं। जाव - यावत् हस्तादि अवयवों के । श्रगितिमिले - मात्र प्राकार-चिन्ह हैं । तते गं - तदनन्तर । सा मियादेवी- - वह मृगादेवी । जाव - यावत् उस की रक्षा में । पड़िजागरमा णी - - सावधान रहती हुई । विहरति - विहरण कर रही है । तते गं - तदनन्तर । से-उस । भगवं गोतमे - भगवान् गौतम ने । समणं - श्रमण | भगवं - भगवान् । महावीरं - महावीर स्वामी को । वंदति - वन्दन किया । नमसति - नमस्कार किया | वंदिता नमंसित्ता - वन्दन तथा नमस्कार करके । एवं - इस प्रकार वे । वयासी - कहने लगे । भंते हे भगवन् ! | अहं—मैं । तुब्भेहिं - आप श्री से । अब्भगुणाते समाणे - अभ्यनुज्ञात हो कर अर्थात् आप श्री से प्राज्ञा प्राप्त कर । मियापुरा - मृगापुत्र । दारयं - बालक को । पासितए - देखना । - वाक्यालंकारार्थक है । इच्छामि - चाहता हूँ ? [ भगवान् ने कहा ] । देवाशुप्पिया ! - हे देवानुप्रिय ! प्रतिनिष्क्रम्य अत्वरितं यावच्छोधमानो २ यत्रैव मृगाग्रामं नगरं तत्रैवोपागच्छति, उपागत्य मृगाग्रामं नगर मध्यमध्येनानुप्रविशति, अनुप्रविश्य यत्रेव मृगादेव्या गृहं तत्रैवोपागच्छति । ततः सा मृगादेवी भगवन्तं गौतममायान्तं पश्यति दृष्ट्वा दृष्ट० यावदेवमवदत् -संदिशतु देवानुप्रिय ! किमागमनप्रयोजनम् १ ततो भगवान् गौतमो मृगां देवीमेवमवदत् - अहं देवानुप्रिये ! तव पुत्रं द्रष्टुं शीघ्रमागतः । ततः सा मृगादेवी मृगापुत्रस्य दारकस्यानुमार्गजतांश्चतुरः पुत्रान सर्वालंकारविभूषितान् करोति, कृत्वा भगवतो गौतमस्य पादयोः पातयति पातयित्वैवमवदत् - एतान् भदन्त ! मम पुत्रान् पश्यत ततः स भगवान् गौतमो मृगां देवीमेवमवदत् -नो खलु देवानुप्रिये ! श्रहमेतान् तव पुत्रान् द्रष्टुं शीघ्रमागतः, तत्र यः स तव ज्येष्ठः पुत्रो मृगापुत्रो दारको जात्बन्धो यावदन्धकरूपः, यं त्वं राहसिके भूमिगृहे राहसिकेन भक्तपानेन प्रतिजागरयन्ती विहरसि, तमहं द्रष्टु ं शीघ्रमागत । ततः सा मृगादेवी भगवन्तं गौतममेवमवदत् को गौतम ! स तथारूपो ज्ञानी वा तपस्वी वा येन तवैषोऽर्थो मम तावत् ८२ स्वकृतस्तुभ्यं शीघ्रमाख्यातो यतो यूयं जानीथ १ ।
For Private And Personal