________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६]
श्रो विपाक सूत्र
प्रथम अध्याय
इंदभूती णामं अणगारे जाव विहरति । तते णं से भगवं गोतमे तं जातिअंधपुरि पासति पासित्ता जायसड्ढे एवं वयासी-अस्थि ण भंते ! केइ पुरिसे जातिअंधे जायधारूवे ? हंता अत्यि । कहिं णं भंते! से पुरिसे जातिधे जाय अंधारूवे ? ।
पदार्थ- तत्थ णं--उस। मियागाने - मृगाग्रम । णगरे - नगर में। एगे - एक । जातिअंधे - जन्मान्ध । पुरिसे- पुरुष ।परिवसति- रहता था । एगणं - एक । सचक्खुतेणंचतुवाले । पुरिसेणं-पुरुष से । दंडएणं - दण्ड के द्वारा । पुरतो-पागे को । पगहिज्जमाणेलेजाया जाता हुा । फुटहड़ाहड़सीसे-जिस के शिर के बाल अत्यन्त अस्तव्यस्त बिखरे हुए थे । मच्छियाचडगरपहकरेणं-मक्षिकाओं के विस्तृत समूह से । अरिणज्जमाणमग्गे-जिस का मार्ग अनुगत हो रहा था अर्थात् जिसके पीछे मक्षिकारों के बड़े २ झुण्ड लगे रहते थे ।से-वह-जन्मान्ध पुरुष । मियग्गामे गरे-मृगाग्राम नगर में । गिहे २ -घर घर में । कालुणवडियार ... कारुण्यदैन्यवृत्ति से विति-आजीविका । कप्पेमाणे विहरति-चलाता हुआ विहरण कर रहा था। तेणं. कालेणं-- उस काल में । तेणं समएणं-उस समय में । समरणे भगवं महावीरे--श्रमण भगवान् महावीर । ग्रामानुग्राम विहार करते हुए जाव समोसरिते - यावद् मृगाग्राम नगर के चन्दनपादप उद्यान में पधार गये । जाव - यावद् । परिसा निग्गया-नगर निवसी जनता श्रमण भगवान् महावीर स्वामी के दर्शनार्थ नगर से निकली । तते णं-तदनन्तर । से विजए खत्तिर-वह विजय नामक क्षत्रिय राजा । इमो से कहाए लट्ठ समाणे-भगवान् महावीर स्वामी के अागमनवृत्तान्त को जान कर । जहा- जिस प्रकार । कूणिए -- कूणिक राजा भगवान् के दर्शनार्थ गया था। तहा निग्गते-उसी प्रकार भगवान् के दर्शनार्थ रुण्यवृत्त्या वृत्तिं कल्पयन् विहरति । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत् समवस. तः । यावत् परिषद् निर्गता। ततः स विजयः क्षत्रियोऽनया कथया लब्धार्थः सन् यथा कूणिकस्तथा निर्गतो यावत् पर्युपास्ते । ततः स जात्यन्धः पुरुषस्तं महाजनशब्दं च यावत् श्रुत्वा तं पुरुषं एवमवदत् किं ननु देवानुप्रिय ! अद्य मृगाग्रामे इन्द्रमहो' वा यावन्निर्गच्छति ? ततः स परुषस्तं जात्यन्ध - पुरुष एवमवादीत्नो खलु देवा ! इन्द्रमही यावन्निर्गतः, एवं खलु देवानुप्रिय ! श्रमणो यावत् विहरति,--तत एते यावन्निगच्छन्ति । ततः स जात्यन्धः पुरुषः तं पुरुषमेवमवादीत्-गच्छावो देवानुप्रिय ! श्रावामपि श्रमणं भगवन्तं यावत् पयुपास्वहे . ततः स जात्यन्धपुरुषः, पुरतो दण्डेन प्रकृमाणो २ यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागतः उपागत्य विकृत्वः श्रादक्षिणप्रदक्षिण करोति कृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा यावत् पर्युपास्ते ततः श्रमणो विजयाय तस्यै च धर्ममाख्याति, परिषद् प्रतिगता । विजयोऽपि गतः । ततः तस्मिन् काले तस्मिन् समये श्रमणस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिर्नामागारो यावत् विहरति । ततः स भगवान् गौतमस्तं जात्यन्धपुरुषं पश्यति, दृष्ट्वा जातश्रद्धो यावदेव मवादीत्-अस्ति भदन्त ! कश्चित्पुरुषो जात्यन्धो जातान्धकरूपः ? हन्त अस्ति । कुत्र भदन्त ! सः परुषो जात्यन्धो जातान्धकरूपः ।।
(१) स्फुटितं-स्फुटितकेशसं च यत्वेन विकीर्णकेशं हडाहडं - अत्यर्थं, शीर्ष शिरो यस्येति भावः ।
(१) “इन्दमहे इ वा" यहां पठित ''कार वाक्यालंकारार्थक है। इस लिये इस की छाया नहीं दी गई । 'वा' पद समुच्चयार्थक है ।
(२) श्रादक्षिणाद् आ दक्षिणहस्ताद् आरभ्य, प्रदक्षिणः परितो भ्राम्यतो दक्षिण एवं आदि क्षणप्रदक्षिणस्तं करोतीति भाव (भगवती सत्रे वृत्तिकारः) ।
For Private And Personal