________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
歌崇器器器器器需點器需諜諜諜器器業器器
बहितिवहितकं करिष्यत: उकिट्ठति उत्कर्षवान् किमुक्त भवति उकिट्ठसरीरेति विद्यामन्त्रप्रयोग: किंविधै रित्याहहियवुड्डा वणेहियत्ति हृदयोड्डापन:सुन्यचित्तकारकैः निङ्गवणेहियत्तिअपहृतधनादिपरधनपहारादिकंवैरपङ्गतेनप्रकाशयति तेपङ्गवना *
सेपियसेणेणपुंसए उमुक्कबालभावेजोवणुगमणुपत्तविणयपरिणयमित्तेरुवेणयजोवणेणयलावण णयउक्कि उक्किसरीराभविस्मद् तएणसेपियसेणेणपुंसए इंदपुरेणयरेबहवेराई सरजावपभियो
बहहियविज्जापउगेहिय मंतचुहियउड्डावणेहिय णिवणेहियपणहवणेहिय वसीकरणेहिय पीनेनपंसककरिस्य नपुंसक चेष्टारूपकुकर्मशिखावे तिवारपछीतेवालकने मातापिताये अनुक्रमेवारमेदिने एहबोएतादृशरूपएह वोनामकरस्य हो पियसेणनपुंसक तिवारपछोते पियसेणनपुंसक बालभावथकीमुकावस्ये जोवनवयपामस्य तदविज्ञानप्राप्तड स्य रूपेकरी जोवनेकरी लावणबोलावणोतिगरीचतुराई येउत्कृष्टीशरीरहस्य तिवारपुछो तेपियसेननपुंसक इंदपुरनगरनेविषे घणाराजाईसरयुवराजाईखर्यादिप्रतिप्रमुखने घणाप्रकारेविद्याजेदेवतादिसाधनेकरीप्रणामहई मंत्रचूर्णने प्रयोगकरोहीयाना
米諾器架器謠米諾諾業器樂器業業業業業業
For Private and Personal Use Only