________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*****
**************
योवलावस्तादौ ग्टहीत्वाचवर्तमानं निवारयति सोपघट्टकस्तदभावादनपघट्टकः अणिवारिएत्तिनिषेधकरहित: अतएवमच्छ दमत्ति स्ववशास्ववशेनवामतिरस्य ति सच्छंदमति: अतएवसुरदूरप्पयारे खरमनिवारितप्रसरो यस्यतथासदारपसंगीति वेश्याप्रसङ्गीकल नप्रसंगीइत्यर्थः अथवावेश्यारूपायेदारास्तत्प्रसंगी भोगाइतिभोजनंभोगः भुज्यतति भोगा: शब्दादयोभोगार्हाभोगाभोगामनोज्ञाः
वाणियग्गामेणयरे सिंघाडगजावपहेसु जूयखलएसुवेसियाघरएसु पाणागारेसुयसुहंमुहेणंपरिवड इतएणसेउवभिएदारए अणोहट्टएअणिवारए सच्छदमईसयरप्पयारे मज्जप्पसंगीचोरजूयवेस
दारप्पसंगीजाएयाविहोत्थातएणसेउभिएअण्ण्या कामभिथाएगणियाएसद्धि संपलिग्गजाएया * विषेजवटीनाखलानेविषे एतलेरमेतिहाधेश्यानाघरनेविषे मद्यपांणीनाकरणहारतेणे घरनेविष सुखेमुखेबाधेके तिवारपछीतेउल्कि यावालकने जेकोईयांहदेईग्रहीनेराखेतेरहितजेकोई वचनेकरीवारेतेणे रहितपोतानेछांदे प्रवर्तवे पापणीच्छायेप्रवर्तसौवर्णका रादिसंगे मद्यनोप्रसंगी चोरजवटावे भ्यापरास्त्रीप्रमुखनो प्रसंगीथयोतो तिवारपछीतेउमियो एकदाप्रसावे कांमध्वजागणिका
器端器杂器端誰講課業辦課輔識課講課
For Private and Personal Use Only