________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विटी
* यावन्निवायनिबाघागिरिकंदरमल्लीणेचंपबषादवसहंसुहेणविहरवृत्ति कालधम्म रणत्तिमरणेनलबलसमुद्र पोतविपत्तिर्यस्यसतथा * तांबुड्डभंडसारंनिर्गतभांडमित्यर्थः कालधम्म णासंजुत्तत्ति सतमित्यर्थः घटण्य तितेतथैति ययेत्येतदपेक्षं हत्यनिखेवत्तिहस्तनिक्षेपो * न्यासः समर्पणंयस्य द्रव्यस्खतहस्तनिक्षेपोवाहिर भंडसारंच हस्तनिक्षेपव्यतिरिक्त चभंडभंडसारंभंडंग्टहीत्वा एकांतदूरमपिकामति
विजयमित्रसार्थवाहमायास्तत्य त्वस्यचदर्शनदंति तदर्थमपहरन्ति यावत् परिसणियत्ताई'च परशुनिकलेव कुठारविन्द वचंपकल * तेत्तिमित्तइत्यत्नयावत्करणादिदं दृश्यणाइणियसंबंधित्तितत्रमित्राणिसुहृदःजातयःसमाननातयः निजकाः पिटव्यादयः संबंधिन: *
बुडंकालधम्मुणासंजुत्तंसुणेइर महयापइसोएणं आपणाममाणीपरसुनियताविव चंपगलयाधस
इधरणीतलंसिसब्बंगहिंससिपडिया तएणसासुभद्दामुत्ततरेणं आसत्थासमाणी बहिमित्त नेमोटोपतिभरितेहने सोगेकरौप्यापीहती जिमफरसौछेदोहंती चांपानौवेलतत्कालभ्रसेपड़ भमिकाइतिमसवागेपड़ी तिवार पछीतेसुभद्रामुहत्तांतरे स्वस्थहुईधकौघणामित्रचातीलातेणे परवरोहंतीमांसू नाखतौड़ती आकंदमोट सादेकर विलापार
张器器業諾器需器黑米諾諾業業需業業業業
भाषा
For Private and Personal Use Only