________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्टी
業業業業器器業养繁業辈辈辈辈辈業業养業
हितागुड़ायेषांते तथागुड़ावयद्दापिहस्तिनां तनुवाणं रूढ़ापदार्थापदेशविशेषापेक्षया धमपिसम्भवतीति अवसारिताचवलम्बिताः पक्खरास्तत्राणविशेषोयेषांतेतथातान् उत्तरकं चयचलामुहचंडाधरचामरथासगपरिमंडियकडीएत्ति उत्तरकंचुफस्तनुत्नाणविशेष एवयेषामति तथाअवचलकर्मखं चंड़ाधरं रौद्राधरोष्ठ येषांतेतथा चामरेखासकैनदर्पणैः परिमंडिताकटीयेषां तेतथातत:कर्म धारयोऽतस्तान् उप्पीलियसरासणपट्टिएत्ति उत्पीड़िताप्रत्यञ्चारोपेणसरासनपट्टिका धनुष्ठिवाड पट्टिकावायैस तघातान् पिणच
सम्पमद्धवम्पियगुडिए श्राविद्धगुडेउसारियपक्खरे उत्तरकंचुदउचलमुहचंडाधरचामरघासकपरि
मंडियकडीए आरूढअस्मारोहेगहियाउहप्पहरणे तेसिंचणंपुरिसाणंमझगयंएगपुरिसंपास अंगसभीद्योपाखरमतिपहिरावी गुड़ातेपाखरयद्यपिगुड़ाशब्द हाथीयानीपाखरकहौई तथापिदेवि घेषगीअपेक्षायेघोड़ानेसंभ बेधटानीचौमसगलामो परपाषतीरजेहनेपहिरावीके जेहनेलगामेकरीहोठरोद्रछे एहयोमुखचामरकरी भारीमातेणे करीपरि मंचितछे कडिजेसम्वघोडानीचढयाके असवार ग्रह्याळेचायधखेडादिकाहरणखड़गादिकतेपुरुष लसकरसमतमध्यगतपुरुषनेदीठो
长業業养業業業胀器業業業業影業業器業叢業
भाषा
For Private and Personal Use Only