________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
端業業業需梁器需辦業業將器器器器:朱器業
पाठः कुच्छिसलेइत्यस्यान्यनदर्शनात् भगंदलेत्तिभगंदर: अरोएएत्ति अरोचक: अच्छिवेयणेत्यादिलोकातिरिक्त उदरेत्तिजलोदरं नाटकादय:स्थानविशेषाः विज्जोवेत्ति वैद्यशास्त्र चिकित्सायांचकुशलोविज्जपुत्तो वेत्तितत्म वः जाणुबत्तिज्ञायक:केवलशास्त्रकुशल: एसिसोलसराहंरोगायंकाणंएगमविरोगायंकउवसामित्तएतस्मण ईकाईकूडेविपुलं पत्थसंपयाणंदल यइदोच्चंपितञ्चंपि उग्धोसेहर एयमाणत्तियंपन्चप्पिणह तएणतकोडिंबियपुरिसा जावपचप्पिणंति
तएणंसेविजय० मंएयारवंउग्बोसेणं सोचाणिसम्मबहवेविज्जयाई सत्थकोसहत्थगया सएहिर वाकुसलतिगिच्छानापुत्र एकाईरट्ठकूड़तेहना सोलरोगआतंकतेमाहे एकरोगातंकादिकउपशमावे तेहरट्ठकूड़राठोड़घणं अर्थल मोसंपदाऋहिदेस्य वेवारविणवार उधोषणाकरोकरीने एाज्ञामाहरीपाछौ आणीआपोतिवारपछीते कोटं विकपुरुषकांमक रीनेयावतआज्ञापाछीमापे तिवारपछीते विजयवई मानखेडेनेविषे एहवोएतादृशरूप उद्घोषणानाशब्द सांभलीनेहीयेधारीने पोषणावैद्यनापुत्रछरोनहरणी आदिशस्त्रनोभाजन आदिलेईनेपोतापोतानाघरथको नौसरेनीसरीने विजयवईमानखेड़ने मध्य
鉴業寨寨米業業業紧器紧器業業蒸蒸凝聚著
For Private and Personal Use Only