________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि टी.
सूत्र
業器業業業業業茶業業業業業業業業業業
* विषयभूतेषु येमन्त्रादयो व्यवहारातेषु तत्रमन्त्राः पर्यालोचनानिगुह्यानिरहस्यानि निश्चयावस्तुनिर्णयाव्यवहाराविवादास्त घु
विषयेएयकम्मे एतद्यापारः एतदेवचकाम्य' कमनीयंयस्यसतथा एयष्यहाणेत्ति एतत्प्रधानः एतनिष्टइत्यर्थः एयविज्जत्ति एवविद्या * विज्ञानंयस्य सतथाएयसमायारेत्ति एतज्जीतकल्पत्यर्थः पावकम्मति असमंज्ञानावरणादिकलिकलुसंति कलहहे तकलुषं मलीमस
णेविहरदूतएणंतस्मए कायस्सरकूडस्स अस्पयाकयाईसरोरगंसिजमगसमगमेवसोलसरोगाई कापाउम्भूया तंजहासासे१ खासेर जरे३ दाहे४ कुच्छिसूले५ भगंदरे६ अरिसे७ अजीरे८ दिवीर
मुद्धसूले१० अरोए११ अक्खिवेयणा१२ करणवेयणा१३ कंडू१४ उदरे१५ कोड १६ तएकसेएक्काईसो । मेलोपार्जतोथकोविचरले तिवारपछीतेएकाईरहकूड़ने एकदाप्रस्तावेशरीनेविषे समकालसायजसोलरोगातकशूलादिकप्रगटथया तेकहेछे सासखासरवर३ दाघ४ कविपूल५ भगंदर हरदूझे अजीर्ण दृष्टिमूला मस्तकपूल१० अरुचिअन्नहष११ भांखि वेदना१२ कानेवेदना १३ वाज१४ जलोदर१५ गलतकुष्ठ१६ तिवारपछीतेएकाईर?कूड़सोलेरोगमातंकसूलादिकेकरीपराभव्यो
業業業業業業業業紧紧器業灘業業業業業業業,
भाषा
For Private and Personal Use Only