________________
Shri Mahavir Jain Aradhana Kendra
Po वि.टी.
२७१
सूत्र
भाषा
********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्करणात् सेजाइदूमाद्'कु लाइ भवंति अढाइ तिम्रट्ठाई दित्ताई' अपरिभूयाद्' इत्यादिदृश्यदूति द्वितीयश्रुतस्कन्धम यमाध्ययनविवर् सामपरियागंपाणिहिंति चलोयपड़िक ते समाहिपत्ते कालमा से० " सर्णकुमारकम्प देवत्ताए उववस्पेतओमाणुस्स पव्वज्जा वंभलोएमा शुस्तं महामुक्कळे माणुस्म' आरणए माणुस्म सव्वगसिद्धिं सेणं तश्रोचणंरंउव्वट्टिता महाविदेहे जाव अड्डाजहादटपट्टूस सिज्झिहिंति एवंखलुजंबूसमणेणं जावसं पत्ते सुहविवागाणं पढमस्त ज्यणस्स श्रयमप० त्तिवेमि इतिपढमं श्रयणं सम्मत्तं |१| समीपेमु डथईने यावत्प्रवज्यालेस्य तेतिहांघणावरसनो चारित्रप्रव्रज्यापालीने आलोईपड़िकमी समाधिपांमी कालनेसमेकालक रीने सनत्कुमारदेवलोकेदेवतापणे ऊपजस्य तिहां की चवीने मनुष्यभवपांमीने प्रव्रज्यालेपालीने ब्रह्मदेवलोकेदेवता वलीमनुष्यभव पांमीनेमहाशुक देवतावली मनुष्य भवपांमीने चरणदेवलोके देवता मनुष्यभवपांमीने सर्वार्थसिद्धिदेवताथास्य कौआंतरारहितनी सरेनीसरीने महाविदेहक्षेत्रे मोटाव्यवहारीयानाकुलने विषे जिमद्रढपईनो अपढमोजीव तिमजसीकस्य इम
तेदेवतातिहांथ
For Private and Personal Use Only
馬米米米米米米米米米米米米米米米米米米