________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
然需器器端 諜諜諜諜諜諜諜諜諜擺器
* नेवमयपीति दशमाध्ययनविवरणम् ॥१०॥ तत्समाप्तौचसमाप्त प्रथमश्रुतस्कंधविवरणमिति अथद्वितीय श्रुतस्कंधस्यप्रथमाध्ययनेकिं
गच्छिहिंतिकहिउव. गो महाविदेहेवासे जहापढमेजावसिभिहितिजावतकाहिंति एवंखल जंबूसमणेणं जावसंपत्तेणं दुहविवागाणंदसमस्सअज्भयणस्स अयम परमत्तेसेभंत दुहविवागेदस सुअज्झयणेसुपढमोसुयक्खंधोसम्मत्तो १० अहबोयसुयखधं तेणंकालेणंतणंसमएणं रायगिहेणयरे
गुणसिलेचेहए मुहम्मोसमोसड़े जंबजावपज्जवासंति एवंव. जहणंभंतसमणणं जावसंपत्तणंदह वालभावथीमुकाणोथको तथारूपस्थिवरनेसमीपे केवलसमक्रितरूपधर्मसमझीने दिक्षालेईपालीने सौधर्मकल्प देवताथईने तेदेव लोकथकीमाऊखोपूरोकरीने किहांजास्ते किहांऊपजस्ये हेगौतममहाविदेहक्षेत्रनेविषे जिमप्रथमम्गापुत्र सीझस्य तिमअंजसी भस्य पूर्ववत्अष्टकर्मनेअंतकरीने इमनिश्च हेजंब श्रमणभगवंत यावत्मुक्तिप्राप्तहुवातेणे 'दुःक्वविपाकनादशमाअध्ययननाएअर्थकथा * नकप्ररूप्याइमजहेभदंत दु:क्वविपाकनादशअध्ययननो प्रथमश्रुतस्क धसमाप्तपरोकहो ॥१०॥ हिवेहेपूज्यवीजाश्रुतस्कंधनोअर्थकहो
樂器器茶器器諜諜諜影器端業器茶器茶業裝業
For Private and Personal Use Only