________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि•टी०
सूत्र
業兼職骤業蒸蒸糕業業器業蒸蒸業業業職業
वत्तिहहहतहमाणं इत्यादिदृश्य एकार्थाश्चैते शब्दा: हब्बतिशीघ्र जाउणंति यस्यात् जावावाविहोबाजाताचाप्यभवत् इत्यर्थः
ताभगवनोगोयसम्म पाएसुपाडेदृश्एवंव० एएणभंतेममपुत्त पासह तएण सेभगवंगोयमेमियंदेविं एवंवयासीणोखलदेवाण अहंएएतवपुत्ते पासिउंमागए तत्थण जेसैतवजे पुत्त मियापुत्त दारए जाधेजाइ अंधारूवे जन्नतमरहमियं भूमिधरंसिरहस्मिएण भत्तपाणण पडिजागरमाशी
शविहरइतन्न अहंपासिउंहब्बमागए तएण सामियादेवीभगवंगो एवंव० सेकेण गोयमासेतहार च्यारिपुत्रसर्वअलंकार आभरणादिकेसिणगारकरावीलगड़ापहिरावीने२ भगवंतगोतमने पगेलगाड़ लगाडीनेश्मकहे एकहपज्य म्हारापुत्रदेखो तिवारपछीतेगोतमस्वामी सगादेवीनेइमकहे नहीनिश्चयहे देवानुप्रियेडंएताहरो पुत्रदेखवाउतावलुं प्राथोनथी तिहांजतेताहरोवड़ोपुत्वहगापुत्रवालक जातिधजण्यो जन्मांधोकपऊपनो तुम्हें प्रच्छन्नछानोराखोलों भयरामाघरनेविषेश छन्नछानो भातपाणी येकरीसंभालकरती पोषतीयको विचरेछे तेहने देखिवाउतावलो आव्योछतिवारपीते एगावतीदेवी
भाषा
For Private and Personal Use Only