________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
वि टी.
१८३
器需器器器業需辦牆擺擺器器器器需牆業
नांव्याधीनामुपशमनार्थचेतिरमालागेत्ति शलाकाया:कर्मशलाक्य तत्प्रतिपादकतन्त्रमपिशालाक्य तट्विजईजडगतानारोगाणांव णबदनादिसंश्रितानामुपशमनार्थमितिर सल्लहत्तेतिशल्यस्यहत्याहननं उद्दारइत्यर्थः शल्यहत्यातत्प्रतिपादकंशास्त्र शल्यहत्यमिति३ कायतिगच्छतिकायस्थज्वरादिरोगग्रस्तशरीरस्यचिकित्मारोगप्रतिक्रिया यत्राभिधीयतेतत्कायचिकित्म वतत्तवहिमध्यांगसमाश्रितानां ज्वरातीसारादीनांगमनार्थमिति: जंगोलोत्तिविषविधातक्रियाविधायक जंगोलमगदंतन्त्रतहिसर्पकोटलूनादष्टविषविनाशार्थविविध विषसंयोगोपशमनार्थंचेतिधुभयविज त्तिभूतानांनिग्रहार्थं विद्याशास्त्र भूतविद्यासाहिदेवासुरगन्धर्व यक्षराक्षसाद्य पसृष्टचेतसांशांतिक मवलिकरणादिभिः ग्रहोपशमनार्थ:रसायणेत्तिरसोऽसतरसंस्तश्यायनं प्राप्तिःरसायनंतद्विधयःस्थापनमायुर्मेधाकरणं रोगापहरण समर्थ च तदभिधायकंतन्वमपिरसायनं ७ वाईकरणेत्ति अवाजिनोवाजिनः करणवाजीकरणं शुक्रवईनेनावस्य वकरणमित्यर्थः
धमतरीणामेवेज्जेहोत्था अगाउवेदेपाढएतंजहाकोमारभिच्चं१ सालागेर सल्लकहत्त कायतिगि । राजाहंतो रिवंतते विजयपुरनगरनेविषे कनकरथनामारानाडं तो तेकनकरथराजाने धनंतरीनामे बैद्यहं तो आठप्रकारे
業兼差賺賺养業職業業業涨涨涨涨养
सुव
भाषा
For Private and Personal Use Only