________________
Shri Mahavir Jain Aradhana Kendra
茶
वि. टी०
१७७
सूत्र
भाषा
米米米米米米華
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कच्छुल्लति कंडूमंतं उदरेयंउदरिकं जलोदरिकं भगंदरियंति भगंदरवतं सोफिल्ल तिसोफक्तं एतदेवसविशेषमाह सुयमुहसुहत्यंति दत्ताभारियात्त उंबरदत्तेगामंदारएहोत्या अहौण तेणंकालेशंतेर्णसमरणं समोस रणंजाव परिसागया तेणंकालेणं तेणं मरणं भगवंगोयमं तहेवएजेणेवपाडलिसंडेणयरे तेणेवड पाडलिसं डंणयरेपुरत्थिमेणटुवारेणं अणुष्पविसन्ति तत्थणंपासइएगंपुरिसंकच्छ ल्ल कोटियंदोउयरियं भगं दलियंअरिसिल्ल’कासिल्ल’सासिल्ल' सूयमुह' सूयहत्थं सूयपायं सडियहत्थंगुलियं सडियपायंगुलि वंत गंगदत्ताभार्या ते सार्थवाह सागरदत्तनोपुत्र गंगदत्ताभार्यानो अंगजात वरदत्तनामावालक तो समस्तद् ट्रीसहिततेकालतेमा नेविषे महाधीरसमोसख्या यावत्परिखदाधर्मकथा सांभलीपाकोवली तेकालतेसमानेविषे भगवंतगौतमस्वामी तिमजपूर्ववत्जहां पाड़लीखंडनामानगर तिहांचवे आवीने पाड़लीसंडनगरने पूरबदिसिने दरवाजे प्रवेशकर तिहांपूर्वनेदरवाजेदीठोएकपुरुषखाज महितकोढसहितजलोदरकरीसंयुक्त भगंदररोगसहित हरसरोगसहित खाससहितसोफवायसोजा सहित वायेकरीसूजोमुख सूजा
For Private and Personal Use Only
*****