________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि०सू०
--
-
१७५
माणेविहरहतएणंसेसिरोदामेराया चित्तस्मनलं० अंतिएएयम सोचाणिसम्म आसुरुत्तेष्ठजावसा हट्टणं दिसेणंकुमारं पुरिसेहिंगिराहावे एएणविहाणेणंबझ प्राणवेद एवंखलुगोयमाणंदिसे णेपुत्ते जावविहरणंदिसेणेकुमारे दूओचुत्रोकहिंगच्छिहिंति कहिंउववज्जिहितिगोयमाणंदिसे णकुमारे सट्टिवासाईपरमा० कालमा० इमौसेरयणप्पभा० संसारोतहेवतत्तोहत्थिणाउरेणयरेम च्छताएउववज्निहिंतिसेणंतत्थमच्छिएहिंवधिएसमाणेतत्थेवसटिकुलेबोहिंसोहम् कप्प महाविदेह
भाषा
樂器器器器諾器業器器端端樂器器鉴器器業
器樂器諜諜諜諜諜業業器業業業器装器業業
त्रिणलौटी कुटौचढ़ावीने अनेरापुरुषपांहिग्रहावीझालीने एगोप्रकारेविधाने आचारेवधेछे मारेले तेइमनिश्चय हेगोत मनंदिसे णकुमारपुत्र पूर्ववत्विचरेदु:खभोगवतो नंदिशेणकुमार इहांथीचवीने किहांजास्य किहांउपजस्य हेगौतमणदिसेणकुमारसाठवर सनोपरमउत्कृष्टोपाऊखोपालौने कालनेसमे कालकरीने एहजरत्नप्रभाथियोनेविषे संसारमांहिटगापुत्वनीपरेभमस्य तिहाथी नौसरीनेहस्तिनागपुरनेविषे मछलापणे उपजस्ये तेतिहांथीमाछौगरे पकड्योतो तिहांसेठनाकुलनेविषे बोधपामी सौधर्मकल्प
For Private and Personal Use Only