________________
Shri Mahavir Jain Aradhana Kendra
वि०सू०
१७२
भाषा
米米米米祟祟
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्माणं जावदारगंपयाया तरणंतस्मदारगस्त अम्मापियरोबित्तवारसाहे इमंएयारूर्वणामधज्ज करेद्रहोउणंअम्हंदारगेणं दिसे येणामेणं तरणं सेणं दिसे कुमारे पंचधाईपरिबुडे जावपरिवद तर णंसेणंदिसेणेकुमारे उमुक्कबालभावे जावविहरद् जावजुवराया जाएयाविहोत्या तरणंसेदिक मारेरज्ज यजावअंतेउरेयमुच्छिए ४ इच्छसिरिदामंरायं जौवियाविवरोवित्ता सयमेवरज्जसि पूर्णथयेथके पूर्ववत्बालकप्रसव्योजनम्यो तिवारपछीवालक मातापिताये वारदिन अतिक्रम्य हवोएतादृशरूप नामकोधोडं जो अम्हारेबालकनो नंदीसेणनामकुमार तिवारपछीते नंदीमेणकुमार पंचधाइ ग्रोथकोयावत् बधवालागोतिवारपछीतेनंदिमेणकुमा रम्'काणोबालभावथको अनेयोवननोप्राप्तिथई यावत्एहबोथको विचरे के पूर्ववत् लघुराजा हवो युवराजाके पितापूठेतेहनोराज तिवारपछीतेनंदिसेणकुमार राज्यविषे यावत् अंतपुर नेविषे मूर्च्छापांम्यो४ वांछे श्रीदामराजानेजीवतव्यथकी रहितकरीएतलेमा रीपोतेआपणे राज्यलक्ष्मौभोगबुंराज्यकर तोड' तो पालतोड तोविचरे तिवारपछीते नंदिसेणकुमार श्रीदामराजानो अवससरमा
For Private and Personal Use Only