________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि.सू.
थिणाउरेणयर मियत्ताएपञ्चाइस्स सेणंवत्थवाउरिएहिं बचिएसमाणेतत्थेवहत्थिणाउ० सेठ्ठिकु लंसिंपुत्तत्ताएषोहिंसोहम्मेकप्मे महाविदेहेसिभिहिंति णिक्खेवो पंचमंअझयणंसम्मत्त ५ जर्णभंते छस्सउक्स वोएवंखलुजंबू० तेषंकालेणंतेणंसमएणं महुराणयरोभंडौरेउज्जाणे सुदरि
सणेजक्वेसिरिदामेराया बंधुसिरोभारियापुत्तणं दिवद्धणेणामकुमारे अहीणजावजुवरायातस्मणं कालनेसमेकालकरीने एहजरत्नप्रभापहलीनरकेजास्य पछेतिमजसंसारमाहे गापुवनीपरे भमस्य पृथिव्यादि तिहाथीनीसरी * नेहस्तिनागपुरनेविषे लगपणे उपजस्थे तेहगतिहांवागुरो इण्य थके तिहांजहथियापुरनगरनेविषे सेठनाकुलनेविषेपुत्रपणे
समकितयामौचारित्रलेई सोधर्मकल्प देवताथईनेमहाविदेहक्षेत्रनेविषेसीझस्य मुक्तिजास्य निक्वेपोचधिकार पांचमाअध्ययनना अर्थसमाप्त ॥५॥ जोहेभदंतपूज्य छट्ठाअध्ययननोअधिकारकहीयेछे दूनिचे हेजबतेकालतेसमानेविषे मथरानगरीतीभंडीर नामाउद्यानहु तो तिहांसुदर्शननामायक्षनोथानकहंतो औंदामनामाराजातेहनेबंधी एहवेनामेभार्याहतीतेहनोपुत्र नंदिव
諜罪業課業業器業業業業茶業業業業需霖業
भाषा
For Private and Personal Use Only