________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि०स०
१५४
हेवकोसंबीएणयरोए सोमदत्तस्मपु०वसुदत्ताएभारियाएपुत्तत्ताए उववस्पतएणंतस्सदारगस्मअम्मा पियरोणिवत्तबारसाहस्य इमएयारूवंणामधिज्जंकरे जमाणंअाइमेदारए सोमदत्तस्मपुत्तेवसुद त्ताएअत्तए तमाण होउअझ दारए बहम ईदत्तणामेणं तएणसेवहस्सईदत्त दारए पंचधाईपरि ग्गहिएजावपरिवड तएणंसेवह उमुक्बालभावेजोवणविस्पायहोत्था उदयणस्मकुमारस्म पियवा
兼譯叢叢躲器蒸蒸器兼業業蒸蒸器
नेपांचमीनरके उत्कृष्टोसत्तरसागरोपमनीस्थिते नरकनेविषे ऊपनोतेतिहाथी आंतरारहितनीसरेनौसरिनेएहजकोसंवीनगरीने * विषे सोमदत्तपुरोहित वसुदत्ताभार्यानीकूखे पुत्त्रपणे ऊपनो तिवारपछीते बालकनोमातापिता वारदिनअतिक्रम्य थके इम एता
दृयरूपनामकरिस्य जमाटे अम्हारेएबालक सोमदत्तनोपुत्व वसुदत्तानो मंगजातमाटे अम्हीयम्हारे वालकरहस्पतिदत्तनामे तिवारपछीतेसहस्पतिदत्तवालक पंचधायेग्रयोथको यावत्वधवालागो तिवारपछीते वृहस्पतिदत्त बालकबालकभावथकीमुकाणो योवनगमनप्राप्तिहुमो तिवारतेउदयणनामकुमारने प्रियबालकमिव इंतो संघातेजन्मडो संघातेवध्यासंघातरजादिकक्रीड़ाराम
業兼兼兼業業業業業叢叢鬃养兼差兼職業漲暴號
भाषा
For Private and Personal Use Only